सर्वाष् टीकाः ...{Loading}...
०१ यत् क्षीरम् उपसिच्य
विश्वास-प्रस्तुतिः ...{Loading}...
यत् क्षीरम् उपसिच्य प्रथमं प्राश्नाति किलासः
प्रतिग्रहीता भवति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् क्षीरम् उपसिच्य प्रथमं प्राश्नाति किलासः
प्रतिग्रहीता भवति ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् सर्पिर् उपसिच्य
विश्वास-प्रस्तुतिः ...{Loading}...
यत् सर्पिर् उपसिच्य प्रथमं प्राश्नाति सर्पः
प्रतिग्रहीतारं हन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् सर्पिर् उपसिच्य प्रथमं प्राश्नाति सर्पः
प्रतिग्रहीतारं हन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ यन् मधूपसिच्य प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः
प्रतिग्रहीतारं हन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मधूपसिच्य प्रथमं प्राश्नाति महादेवः
प्रतिग्रहीतारं हन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०४ यन् मांसम् उपसिच्य
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मांसम् उपसिच्य प्रथमं प्राश्नातीशानः
प्रतिग्रहीतारं हन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मांसम् उपसिच्य प्रथमं प्राश्नातीशानः
प्रतिग्रहीतारं हन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् उदकम् उपसिच्य
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उदकम् उपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् ।
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उदकम् उपसिच्य प्रथमं प्राश्नाति तत् समृद्धम् ।
ज्योग् जीवति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद ॥