१२४

सर्वाष् टीकाः ...{Loading}...

०१ यच् छुक्रो भवत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् छुक्रो भवत्य्
आदित्यानाम् एव प्रियं धामोपैति ।
स यः शुक्रं प्राश्नीयाद्
आदित्यानां त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् ।
ततश् चैनम् अन्येन धाम्ना प्राश्नात्य्
आदित्येभ्यश् चा वृश्चते ॥

०२ यत् फलीकृतो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् फलीकृतो भवति
विश्वेषाम् एव देवानां प्रियं (…) । (see 1b)
स यः फलीकृतं प्राश्नीयाद्
विश्वेषां त्वा देवानां प्रियेण धाम्ना (…) । (see 1d)
(…) प्राश्नाति (see 1e)
विश्वेभ्यो देवेभ्यश् चा वृश्चते ॥ (Bhatt. devebhya ā)

०३ यद् अफलीकृतो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अफलीकृतो भवति
मरुताम् एव प्रियं (…) । (see 1b)
स यो ऽफलीकृतं प्राश्नीयान्
मरुतां त्वा प्रियेण (…) ।
(…) प्राश्नाति (see 1e)
मरुद्भ्यश् चा वृश्चते ॥ (Bhatt. marudbhya ā)

०४ यद् अवक्षामो भवत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अवक्षामो भवत्य्
अग्नेर् एव (…) । (see 1b)
स यो ऽवक्षामं प्राश्नीयाद्
अग्नेस् त्वा प्रियेण (…) । (see 1d)
(…) प्राश्नात्य् (see 1e)
अग्नये चा वृश्चते ॥ (Bhatt. agnaya ā)

०५ यद् अनवक्षामो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अनवक्षामो भवति
मित्रावरुणयोर् एव (…) । (see 1b)
स यो ऽनवक्षामं प्राश्नीयान्
मित्रावरुणयोस् त्वा प्रियेण (…) । (see 1d)
(…) प्राश्नाति (see 1e)
मित्रावरुणाभ्यां चा वृश्चते ॥ (Bhatt. mitrāvaruṇābhyām ā)

०६ यद् अक्लिन्नो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अक्लिन्नो भवति-
-इन्द्रस्यैव (…) । (see 1b)
स यो ऽक्लिन्नं प्राश्नीयाद्
इन्द्रस्य त्वा (…) । (see 1d)
(…) प्राश्नाति- (see 1e)
-इन्द्राय चा वृश्चते ॥ (Bhatt. -indrāyā)

०७ यत् क्लिन्नो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्लिन्नो भवति
पितॄणाम् एव (…) । (see 1b)
स यः क्लिन्नं प्राश्नीयात्
पितॄणां त्वा (…) । (see 1d)
(…) प्राश्नाति (see 1e)
पितृभ्यश् चा वृश्चते ॥ (Bhatt. pitṛbhya ā)

०८ यत् क्षुद्रो भवत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् क्षुद्रो भवत्य्
अपाम् एव (…) । (see 1b)
स यः क्षुद्रं प्राश्नीयाद्
अपां त्वा प्रियेण (…) । (see 1d)
(…) प्राश्नात्य् (see 1e)
अद्भ्यश् चा वृश्चते ॥ (Bhatt. adbhya cā)

०९ यच् छिथिरो भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यच् छिथिरो भवति
दिशाम् एव (…) । (see 1b)
स यः शिथिरं प्राश्नीयाद्
दिशां त्वा (…) । [सेए १द्
(…) प्राश्नाति (see 1e)
दिग्भ्यश् चा वृश्चते ॥ (Bhatt. digbhya ā)

१० यद् गुलन्ती भवति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् गुलन्ती भवति
प्रजापतेर् एव (…) । (see 1b)
स यो गुलन्तिनं प्राश्नीयात्
प्रजापतेष् ट्वा (…) । (see 1d)
(…) प्राश्नाति (see 1e)
प्रजापतये चा वृश्चते ॥ (Bhatt. prajāpataya ā)

११ यच् छुष्को भवत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् छुष्को भवत्य्
ऊर्ध्वनभस एव प्रियं धामोपैति ।
स यः शुष्कं प्राश्नीयाद्
ऊर्ध्वनभसस् त्वा प्रियेण धाम्ना प्राश्नामीत्य् एनं प्राश्नीयात् ।
ततश् चैनम् अन्येन धाम्ना प्राश्नात्य्
ऊर्ध्वनभसे चा वृश्चते ॥ (Bhatt. ūrdhvanabhasa ā)