सर्वाष् टीकाः ...{Loading}...
०१ यत् प्राङ् आसीनो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्राङ् आसीनो विर्वपति
यज्ञाय च देवेभ्यश् चा वृश्चते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्राङ् आसीनो विर्वपति
यज्ञाय च देवेभ्यश् चा वृश्चते ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् दक्षिणासीनो निर्वपति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् दक्षिणासीनो निर्वपति
यमाय च पितृभ्यश् चा वृश्चते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् दक्षिणासीनो निर्वपति
यमाय च पितृभ्यश् चा वृश्चते ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् प्रत्यङ् आसीनो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्रत्यङ् आसीनो निर्वपति
वरुणायाप्सुषद आ वृश्चते ॥ +++(Bhatt. varuṇāyāpsuṣade cā vṛścate)+++
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्रत्यङ् आसीनो निर्वपति
वरुणायाप्सुषद आ वृश्चते ॥ +++(Bhatt. varuṇāyāpsuṣade cā vṛścate)+++
सर्वाष् टीकाः ...{Loading}...
०४ यद् उदङ् आसीनो
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उदङ् आसीनो निर्वपति
सोमाय च राज्ञे सप्तऋषिभ्यश् चावृश्चते ॥ +++(Bhatt. sapaṛṣibhyaś)+++
मूलम् ...{Loading}...
मूलम् (GR)
यद् उदङ् आसीनो निर्वपति
सोमाय च राज्ञे सप्तऋषिभ्यश् चावृश्चते ॥ +++(Bhatt. sapaṛṣibhyaś)+++
सर्वाष् टीकाः ...{Loading}...
०५ यद् उपस्थं कृत्वासीनो
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उपस्थं कृत्वासीनो निर्वपति
वायवे चान्तरिक्षाय चा वृश्चते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उपस्थं कृत्वासीनो निर्वपति
वायवे चान्तरिक्षाय चा वृश्चते ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् ऊर्ध्वस् तिष्ठन्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ऊर्ध्वस् तिष्ठन् निर्वपति
दिवे चादित्याय चावृश्चते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् ऊर्ध्वस् तिष्ठन् निर्वपति
दिवे चादित्याय चावृश्चते ॥