११७

सर्वाष् टीकाः ...{Loading}...

०१ स उपहूतः पृथिव्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

स उपहूतः पृथिव्यां भक्षयत्य् (Bhatt. makṣayaty)
उपहूतस् तस्मिन् यत् पृथिव्यां विश्वरूपम् ।
पृथिव्यां तपति पृथिव्याम् आ भाति
स्वर्गलोको भवति य एवं वेद ॥

०२ स उपहूतो अन्तरिक्षे

विश्वास-प्रस्तुतिः ...{Loading}...

स उपहूतो अन्तरिक्षे भक्षयत्य्
उपहूतस् तस्मिन् यद् अन्तरिक्षे विश्वरूपम् ।
अन्तरिक्षे तपत्य् अन्तरिक्ष आ भाति
(…) ॥ (see 1d)

०३ स उपहूतो दिवि

विश्वास-प्रस्तुतिः ...{Loading}...

स उपहूतो दिवि भक्षयत्य्
उपहूतस् तस्मिन् यद् दिवि विश्वरूपम् ।
दिवि तपति दिव्य् आ भाति
(…) ॥ (see 1d)

०४ स उपहूतो देवेषु

विश्वास-प्रस्तुतिः ...{Loading}...

स उपहूतो देवेषु भक्षयत्य्
उपहूतस् तस्मिन् यद् देवेषु विश्वरूपम् ।
देवेषु तपति देवेष्व् आ भाति
(…) ॥ (see 1d)

०५ स उपहूतो लोकेषु

विश्वास-प्रस्तुतिः ...{Loading}...

स उपहूतो लोकेषु भक्षयत्य्
उपहूतस् तस्मिन् यल् लोकेषु विश्वरूपम् ।
लोकेषु तपति लोकेष्व् आ भाति
स्वर्गलोको भवति य एवं वेद ॥