सर्वाष् टीकाः ...{Loading}...
०१ यत् क्षीरम् उपसिच्योपहरति
विश्वास-प्रस्तुतिः ...{Loading}...
यत् क्षीरम् उपसिच्योपहरति
यावद् अग्निष्टोमेअ समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् क्षीरम् उपसिच्योपहरति
यावद् अग्निष्टोमेअ समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् सर्पिर् उपसिच्योपहरति
विश्वास-प्रस्तुतिः ...{Loading}...
यत् सर्पिर् उपसिच्योपहरति
यावत् साह्नेन समृद्धेन (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् सर्पिर् उपसिच्योपहरति
यावत् साह्नेन समृद्धेन (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ यन् मधूपसिच्योपहरति यावद्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मधूपसिच्योपहरति
यावद् अतिरात्रेण समृद्धेन (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मधूपसिच्योपहरति
यावद् अतिरात्रेण समृद्धेन (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ यन् मांसम् उपसिच्योपहरति
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मांसम् उपसिच्योपहरति
यावद् द्वादशाह्नेन समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मांसम् उपसिच्योपहरति
यावद् द्वादशाह्नेन समृद्धेनेष्ट्वावरुन्धे तावद् एनेनाव रुन्धे ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् उदकम् उपसिच्योपहरति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् उदकम् उपसिच्योपहरति
प्रजानां प्रजननाय ज्योग् जीवति सर्वम् आयुर् एति न पुनर् आ जरसः प्रमीयते य एवं वेद ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् उदकम् उपसिच्योपहरति
प्रजानां प्रजननाय ज्योग् जीवति सर्वम् आयुर् एति न पुनर् आ जरसः प्रमीयते य एवं वेद ॥