सर्वाष् टीकाः ...{Loading}...
०१ वशाया दुग्धं पीत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वशाया दुग्धं पीत्वा
साध्या वसवश् च ये ।
अमी ब्रध्नस्य विष्टपि
पयो अस्या उपासते ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशाया दुग्धं पीत्वा
साध्या वसवश् च ये ।
अमी ब्रध्नस्य विष्टपि
पयो अस्या उपासते ॥
सर्वाष् टीकाः ...{Loading}...
०२ सोमम् एनाम् एके
विश्वास-प्रस्तुतिः ...{Loading}...
सोमम् एनाम् एके दुह्रे
घृतम् एक उपासते ।
य एवं विदुषे वशां ददुस्
ते गतास् त्रिदिवं दिवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमम् एनाम् एके दुह्रे
घृतम् एक उपासते ।
य एवं विदुषे वशां ददुस्
ते गतास् त्रिदिवं दिवः ॥
सर्वाष् टीकाः ...{Loading}...
०३ वशां दत्त्वा ब्राह्मणेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
वशां दत्त्वा ब्राह्मणेभ्यः (Bhatt. da(t)tvā)
सर्वांल् लोकान् सम् अश्नुते । (Bhatt. sarvāllokān)
ऋतं ह्य् अस्याम् आहितम्
अपि ब्रह्माथो तपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशां दत्त्वा ब्राह्मणेभ्यः (Bhatt. da(t)tvā)
सर्वांल् लोकान् सम् अश्नुते । (Bhatt. sarvāllokān)
ऋतं ह्य् अस्याम् आहितम्
अपि ब्रह्माथो तपः ॥
सर्वाष् टीकाः ...{Loading}...
०४ वशां देवा उप
विश्वास-प्रस्तुतिः ...{Loading}...
वशां देवा उप जीवन्ति
वशां मनुष्या उत ।
वशेदं सर्वम् अभवद्
यावत् सूर्यो विपश्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
वशां देवा उप जीवन्ति
वशां मनुष्या उत ।
वशेदं सर्वम् अभवद्
यावत् सूर्यो विपश्यति ॥