सर्वाष् टीकाः ...{Loading}...
०१ नमस् ते जायमानायै
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते जायमानायै
जाताया उत ते नमः ।
बालेभ्यः शफेभ्यो
रूपायाघ्न्ये ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते जायमानायै
जाताया उत ते नमः ।
बालेभ्यः शफेभ्यो
रूपायाघ्न्ये ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो विद्यात् सप्त
विश्वास-प्रस्तुतिः ...{Loading}...
यो विद्यात् सप्त प्रवतः
सप्त विद्यात् परावतः ।
शिरो यज्ञस्य यो विद्यात्
स वशां प्रति गृह्णीयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो विद्यात् सप्त प्रवतः
सप्त विद्यात् परावतः ।
शिरो यज्ञस्य यो विद्यात्
स वशां प्रति गृह्णीयात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ वेदाहं सप्त प्रवतः
विश्वास-प्रस्तुतिः ...{Loading}...
वेदाहं सप्त प्रवतः
सप्त वेद परावतः ।
शिरो यज्ञस्याहं वेद
सोमं चास्यां विचक्षणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेदाहं सप्त प्रवतः
सप्त वेद परावतः ।
शिरो यज्ञस्याहं वेद
सोमं चास्यां विचक्षणम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यया द्यौर् यया
विश्वास-प्रस्तुतिः ...{Loading}...
यया द्यौर् यया पृथिवी
ययापो गुपिता इमाः ।
वशां सहस्रधारां
ब्रह्मणाच्छा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यया द्यौर् यया पृथिवी
ययापो गुपिता इमाः ।
वशां सहस्रधारां
ब्रह्मणाच्छा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ शतं वत्साः शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं वत्साः शतं दोग्धारः
शतं गोप्तारो अधि पृष्ठे अस्याः ।
ये देवास् तस्यां प्राणन्ति
ते वशां विदुर् एकधा ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं वत्साः शतं दोग्धारः
शतं गोप्तारो अधि पृष्ठे अस्याः ।
ये देवास् तस्यां प्राणन्ति
ते वशां विदुर् एकधा ॥
सर्वाष् टीकाः ...{Loading}...
०६ यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञपदीराक्षीरा
स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी
देवाꣳ अप्येति ब्रह्मणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञपदीराक्षीरा
स्वधाप्राणा महीलुका ।
वशा पर्जन्यपत्नी
देवाꣳ अप्येति ब्रह्मणा ॥
सर्वाष् टीकाः ...{Loading}...
०७ अनु त्वाग्निः प्राविशद्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु त्वाग्निः प्राविशद्
अनु सोमो वशे त्वा ।
ऊधस् ते भद्रे पर्जन्यो
विद्युतस् ते स्तना वशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनु त्वाग्निः प्राविशद्
अनु सोमो वशे त्वा ।
ऊधस् ते भद्रे पर्जन्यो
विद्युतस् ते स्तना वशे ॥
सर्वाष् टीकाः ...{Loading}...
०८ अपस् त्वं धुक्षे
विश्वास-प्रस्तुतिः ...{Loading}...
अपस् त्वं धुक्षे प्रथमा
उर्वरा अपरा वशे ।
तृतीयं राष्ट्रं धुक्षे
अन्नं क्षीरं वशे त्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपस् त्वं धुक्षे प्रथमा
उर्वरा अपरा वशे ।
तृतीयं राष्ट्रं धुक्षे
अन्नं क्षीरं वशे त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् आदित्यैर् हूयमाना
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आदित्यैर् हूयमाना-
-उपतिष्ठ ऋतावरि ।
इन्द्रः सहस्रं पात्रैः
सोमं त्वापाययद् वशे ॥ (Bhatt. tvāpāyad)
मूलम् ...{Loading}...
मूलम् (GR)
यद् आदित्यैर् हूयमाना-
-उपतिष्ठ ऋतावरि ।
इन्द्रः सहस्रं पात्रैः
सोमं त्वापाययद् वशे ॥ (Bhatt. tvāpāyad)
सर्वाष् टीकाः ...{Loading}...
१० यद् अनूचीन्द्रम् ऐर्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अनूचीन्द्रम् ऐर् (Bhatt. ayirāṭ)
आत् त्व ऋषभो ऽह्वयत् ।
तस्मात् ते वृत्रहा पयः
क्षीरं क्रुद्धो ऽभरद् वशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अनूचीन्द्रम् ऐर् (Bhatt. ayirāṭ)
आत् त्व ऋषभो ऽह्वयत् ।
तस्मात् ते वृत्रहा पयः
क्षीरं क्रुद्धो ऽभरद् वशे ॥