१०६

सर्वाष् टीकाः ...{Loading}...

०१ मा नो अश्वेषु

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो अश्वेषु गोषु पुरुषेषु
मा गृधो नो अजाविषु ।
अन्यत्रोग्र वि वर्तय
पियारूणां प्रजां जहि ॥ (Bhatt. priyārūṇāṃ)

०२ यस्य तक्मा कासिका

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य तक्मा कासिका हेतिर् एका-
-अश्वस्येव वृषणः क्रन्द एति । (Bhatt. krandaheti)
अभिपूर्वं निर्णयते
नमो अस्त्व् अस्मै ॥

०३ यस् तिष्ठति विष्टभितो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् तिष्ठति विष्टभितो अन्तरिक्षे
ऽयज्वनः प्रमृणन् देवपीयून् । (Bhatt. pramṛṇaṃ)
तस्मै नमो दशभिः शक्वरीभिः ॥

०४ तुभ्यम् आरण्याः पशवो

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्यम् आरण्याः पशवो
मृगा वने हितास् तुभ्यं
वयांसि शकुनाः पतत्रिणः ।
तव यक्ष्मं पशुपते अप्स्व् अन्तस्
तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥

०५ शिंशुमारा अजगराः पुलीकया

विश्वास-प्रस्तुतिः ...{Loading}...

शिंशुमारा अजगराः
पुलीकया जषा मत्स्या (Bhatt. jagā)
रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठ-
-अस्ति ते भव सद्यः
सर्वां परि पश्यसि भूमिम् ॥ (Bhatt. sarvān)

०६ पूर्वस्माद् धंस्य् उत्तरस्मिन्

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वस्माद् धंस्य् उत्तरस्मिन् समुद्रे
मा नो रुद्र तक्मना न विषेण ।
मा नः सं स्रा दिव्येनाग्निना-
-अन्यत्रास्मद् विद्युतां पातयैताम् ॥

०७ भवो दिवो भव

विश्वास-प्रस्तुतिः ...{Loading}...

भवो दिवो भव ईशे पृथिव्या
भव आ पप्र उर्व् अन्तरिक्षम् ।
तस्य न प्रापद् दुच्छुना का चनेह ॥ (Bhatt. prāpata)

०८ भव राजन् यजमानाय

विश्वास-प्रस्तुतिः ...{Loading}...

भव राजन् यजमानाय मृड
पशूनां हि पशुपतिर् बभूथ । (Bhatt. babhūvitha)
यः श्रद्दधाति सन्ति देवा इति
चतुष्पदे द्विपदे अस्य मृड ॥

०९ मा नो महान्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो महान्तम् उत मा नो अर्भकं
मा नः क्षियन्तम् उत मा नो अक्षितः ।
मा नो हिंसीः पितरं मोत मातरं
स्वां तन्वं रुद्र मा रीरिषो नः ॥ (Bhatt. tanuṃ)

१० रुद्रस्यैलबकारेभ्यो ऽसंसूक्तगिरेभ्यः इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्रस्यैलबकारेभ्यो
ऽसंसूक्तगिरेभ्यः ।
इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥

११ नमस् ते घोषिणीभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते घोषिणीभ्यो
नमस् ते केशिनीभ्यः ।
नमः संयतीभ्यो
नमो नमस्वतीभ्यः ॥