सर्वाष् टीकाः ...{Loading}...
०१ उरुः कोशो वसुधानस्
विश्वास-प्रस्तुतिः ...{Loading}...
उरुः कोशो वसुधानस् तवायं
यस्मिन्न् इमा विश्वा भूतान्य् अन्तः ।
स नो मृड पशुपते नमस् ते
परः क्रोष्टारो अभिभाः श्वानः ।
परो यन्त्व् अघरुदो विकेश्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उरुः कोशो वसुधानस् तवायं
यस्मिन्न् इमा विश्वा भूतान्य् अन्तः ।
स नो मृड पशुपते नमस् ते
परः क्रोष्टारो अभिभाः श्वानः ।
परो यन्त्व् अघरुदो विकेश्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ धनुर् बिभर्षि हरितम्
विश्वास-प्रस्तुतिः ...{Loading}...
धनुर् बिभर्षि हरितं हिरण्ययं
सहस्रघ्नि शतवधं शिखण्डिन् । (thus ŚS; Bhatt. śikhaṇḍinam+)
रुद्रस्येषुश् चरति देवहेतिस्
तस्मै नमो यतमस्यां दिशीतः ॥ (Bhatt. yatamasyān)
मूलम् ...{Loading}...
मूलम् (GR)
धनुर् बिभर्षि हरितं हिरण्ययं
सहस्रघ्नि शतवधं शिखण्डिन् । (thus ŚS; Bhatt. śikhaṇḍinam+)
रुद्रस्येषुश् चरति देवहेतिस्
तस्मै नमो यतमस्यां दिशीतः ॥ (Bhatt. yatamasyān)
सर्वाष् टीकाः ...{Loading}...
०३ यो ऽभियातो निलयते
विश्वास-प्रस्तुतिः ...{Loading}...
यो ऽभियातो निलयते
त्वाम् उग्र निचिकीर्षति ।
पश्चाद् अनुप्रयुङ्क्षे
तं विद्धस्य पदनीर् इव ॥ (Bhatt. patanīr)
मूलम् ...{Loading}...
मूलम् (GR)
यो ऽभियातो निलयते
त्वाम् उग्र निचिकीर्षति ।
पश्चाद् अनुप्रयुङ्क्षे
तं विद्धस्य पदनीर् इव ॥ (Bhatt. patanīr)
सर्वाष् टीकाः ...{Loading}...
०४ भवारुद्रौ सयुजा संविदानाव्
विश्वास-प्रस्तुतिः ...{Loading}...
भवारुद्रौ सयुजा संविदानाव्
उभा उग्रौ चरतो वीर्याय ।
तयोर् भूमिर् अन्तरिक्षं स्वर् द्यौस्
ताभ्यां नमो भवमत्याय कृण्मः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भवारुद्रौ सयुजा संविदानाव्
उभा उग्रौ चरतो वीर्याय ।
तयोर् भूमिर् अन्तरिक्षं स्वर् द्यौस्
ताभ्यां नमो भवमत्याय कृण्मः ॥
सर्वाष् टीकाः ...{Loading}...
०५ नमस् ते अस्त्व्
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते रुद्र तिष्ठत
आसीनायोत ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते रुद्र तिष्ठत
आसीनायोत ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०६ नमः सायं नमः
विश्वास-प्रस्तुतिः ...{Loading}...
नमः सायं नमः प्रातर्
नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय च-
-उभाभ्याम् अकरं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमः सायं नमः प्रातर्
नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय च-
-उभाभ्याम् अकरं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०७ सहस्राक्षम् अतिपश्यं पुरस्ताद्
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्राक्षम् अतिपश्यं पुरस्ताद्
रुद्रम् अस्यन्तं बहुधा विपश्चितम् ।
मोपाराम जिह्वयेयमानम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्राक्षम् अतिपश्यं पुरस्ताद्
रुद्रम् अस्यन्तं बहुधा विपश्चितम् ।
मोपाराम जिह्वयेयमानम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ श्यावास्वां कृष्णम् असितम्
विश्वास-प्रस्तुतिः ...{Loading}...
श्यावास्वां कृष्णम् असितं मृणन्तं (Bhatt. gṛṇantaṃ)
भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥ (Bhatt. pratīvo)
मूलम् ...{Loading}...
मूलम् (GR)
श्यावास्वां कृष्णम् असितं मृणन्तं (Bhatt. gṛṇantaṃ)
भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्व् अस्मै ॥ (Bhatt. pratīvo)
सर्वाष् टीकाः ...{Loading}...
०९ मा नो ऽभि
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो ऽभि स्रा मत्यं देवहेतिं (Bhatt. devahatiṃ)
मा नः क्रुधः पशुपते नमस् ते ।
अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो ऽभि स्रा मत्यं देवहेतिं (Bhatt. devahatiṃ)
मा नः क्रुधः पशुपते नमस् ते ।
अन्यत्रास्मद् दिव्यां शाखां वि धूनु ॥
सर्वाष् टीकाः ...{Loading}...
१० मा नो हिंसीर्
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो हिंसीर् अधि ब्रूहि
परि णो वृङ्धि मा क्रुध । (Bhatt. kṣudhaḥ)
मा त्वया सम् अरामहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो हिंसीर् अधि ब्रूहि
परि णो वृङ्धि मा क्रुध । (Bhatt. kṣudhaḥ)
मा त्वया सम् अरामहि ॥