सर्वाष् टीकाः ...{Loading}...
०१ शतं सहस्रम् अयुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं सहस्रम् अयुतं न्यर्बुदम्
असंख्येयं स्वम् अस्मिन् निविष्टम् ।
तद् अस्य घ्नन्त्य् अभिपश्यत एव
तस्माद् देवो रोचते स एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं सहस्रम् अयुतं न्यर्बुदम्
असंख्येयं स्वम् अस्मिन् निविष्टम् ।
तद् अस्य घ्नन्त्य् अभिपश्यत एव
तस्माद् देवो रोचते स एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ आराग्रमात्रं ददृश उतैकम्
विश्वास-प्रस्तुतिः ...{Loading}...
आराग्रमात्रं ददृश
उतैकं नैव दृश्यते ।
ततः परिष्वजीयसी
देवता सा मम प्रिया ॥
मूलम् ...{Loading}...
मूलम् (GR)
आराग्रमात्रं ददृश
उतैकं नैव दृश्यते ।
ततः परिष्वजीयसी
देवता सा मम प्रिया ॥
सर्वाष् टीकाः ...{Loading}...
०३ इयं कल्याण्य् अजरा
विश्वास-प्रस्तुतिः ...{Loading}...
इयं कल्याण्य् अजरा
मर्त्यस्यामृता गृहे ।
यस्मै कृता शये स
यश् चकार तदार सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं कल्याण्य् अजरा
मर्त्यस्यामृता गृहे ।
यस्मै कृता शये स
यश् चकार तदार सः ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्वं स्त्री त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं स्त्री त्वं पुमान् असि
त्वं कुमार्य् उत वा कुमारः ।
त्वं जीर्णो दण्डेन वञ्चसि (Bhatt. bhajjāsi)
त्वं जातो भवसि विश्वतोमुखः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं स्त्री त्वं पुमान् असि
त्वं कुमार्य् उत वा कुमारः ।
त्वं जीर्णो दण्डेन वञ्चसि (Bhatt. bhajjāsi)
त्वं जातो भवसि विश्वतोमुखः ॥
सर्वाष् टीकाः ...{Loading}...
०५ उतैष ज्येष्ठ उत
विश्वास-प्रस्तुतिः ...{Loading}...
उतैष ज्येष्ठ उत वा कनिष्ठ
उतैष भ्रातोत वा पितैषः ।
एको देवो मनसि प्रविष्टः
प्रथमो जातः स उ गर्भे अन्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उतैष ज्येष्ठ उत वा कनिष्ठ
उतैष भ्रातोत वा पितैषः ।
एको देवो मनसि प्रविष्टः
प्रथमो जातः स उ गर्भे अन्तः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अनेजत्य् एजति सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनेजत्य् एजति सर्वम् अस्मिन्
विश्वा भूतानि पर्याभृतस्य ।
स पुमान् पुंसो जनयन्न् ऋतेन
सर्वान् अन्तान् गच्छतु तिष्ठन्न् एव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनेजत्य् एजति सर्वम् अस्मिन्
विश्वा भूतानि पर्याभृतस्य ।
स पुमान् पुंसो जनयन्न् ऋतेन
सर्वान् अन्तान् गच्छतु तिष्ठन्न् एव ॥
सर्वाष् टीकाः ...{Loading}...
०७ मध्ये दिवो निहितः
विश्वास-प्रस्तुतिः ...{Loading}...
मध्ये दिवो निहितः पृश्निरश्मा
वि चक्रमाणौ रजसस्फात्यन्तौ ।
स विश्वाभिर् अभि चष्टे शचीभिर्
अन्तरा पूर्वम् अपरं च केतुम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मध्ये दिवो निहितः पृश्निरश्मा
वि चक्रमाणौ रजसस्फात्यन्तौ ।
स विश्वाभिर् अभि चष्टे शचीभिर्
अन्तरा पूर्वम् अपरं च केतुम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ ये अर्वाग् उत
विश्वास-प्रस्तुतिः ...{Loading}...
ये अर्वाग् उत वा पुराणे
वेदं विद्वांसम् अभितो वदन्ति ।
आदित्यम् एव ते परि वदन्ति सर्वे
अग्निं द्वितीयं त्रिवृतं च हंसम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अर्वाग् उत वा पुराणे
वेदं विद्वांसम् अभितो वदन्ति ।
आदित्यम् एव ते परि वदन्ति सर्वे
अग्निं द्वितीयं त्रिवृतं च हंसम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ एकाम् ऋचं सम्
विश्वास-प्रस्तुतिः ...{Loading}...
एकाम् ऋचं सम् इन्धते
द्वादशभिर् अग्निभिः ।
तस्याम् आपस् तस्यां गावस्
तस्याम् ओषधयः श्रिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकाम् ऋचं सम् इन्धते
द्वादशभिर् अग्निभिः ।
तस्याम् आपस् तस्यां गावस्
तस्याम् ओषधयः श्रिताः ॥
सर्वाष् टीकाः ...{Loading}...
१० सप्त सुपर्णा उप
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त सुपर्णा उप धमन्त बाणम्
अनुष्टुभा संभृतं वायुम् एतम् ।
तम् आततं विततं तन्तुम् आततं
मनः पुनातु सलिलस्य पृष्ठे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त सुपर्णा उप धमन्त बाणम्
अनुष्टुभा संभृतं वायुम् एतम् ।
तम् आततं विततं तन्तुम् आततं
मनः पुनातु सलिलस्य पृष्ठे ॥
सर्वाष् टीकाः ...{Loading}...
११ सप्त ऋषयः प्रतिहिताः
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त ऋषयः प्रतिहिताः शरीरे
सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस्
तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त ऋषयः प्रतिहिताः शरीरे
सप्त रक्षन्ति सदम् अप्रमादम् ।
सप्तापः स्वपतो लोकम् ईयुस्
तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ ॥