सर्वाष् टीकाः ...{Loading}...
०१ इन्द्राय भागं सविता
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राय भागं सविता कृणोत्व्
इमं यज्ञं यज्ञपतिश् च सूरिः ।
ये नो द्वेषन्त्य् अनु तान् रभस्व- (Bhatt. tā)
-अरिष्टा वीरा यजमानस्य सर्वे ॥ (emend. Kim 2019; Bhatt. yajamānaś ca)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राय भागं सविता कृणोत्व्
इमं यज्ञं यज्ञपतिश् च सूरिः ।
ये नो द्वेषन्त्य् अनु तान् रभस्व- (Bhatt. tā)
-अरिष्टा वीरा यजमानस्य सर्वे ॥ (emend. Kim 2019; Bhatt. yajamānaś ca)
सर्वाष् टीकाः ...{Loading}...
०२ पञ्च लोकाः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च लोकाः पञ्च र्तवः ।
पञ्चस्व् ऋतुष्व् ऋध्नोति (Bhatt. pañcasututuṣṭudhnoti, with this proposal of emend.)
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्च लोकाः पञ्च र्तवः ।
पञ्चस्व् ऋतुष्व् ऋध्नोति (Bhatt. pañcasututuṣṭudhnoti, with this proposal of emend.)
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
सर्वाष् टीकाः ...{Loading}...
०३ एष वै निदाघो
विश्वास-प्रस्तुतिः ...{Loading}...
एष वै निदाघो यज्ञो
यद् अजः पञ्चौदनः । (Bhatt. adaḥ, with this proposal of emend.)
निर् अप्रियं भ्रातृव्यं दहति (nir with ŚS; Bhatt. narapriyaṃ)
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
(…) ॥ (see 2c)
मूलम् ...{Loading}...
मूलम् (GR)
एष वै निदाघो यज्ञो
यद् अजः पञ्चौदनः । (Bhatt. adaḥ, with this proposal of emend.)
निर् अप्रियं भ्रातृव्यं दहति (nir with ŚS; Bhatt. narapriyaṃ)
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
(…) ॥ (see 2c)
सर्वाष् टीकाः ...{Loading}...
०४ यो वा आयन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वा आयन्तम् इत्य् ऋतुं वेद । (Bhatt. ṛtaṃ, with proposal of this emend.)
आयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना (…) (see 3d)
(…) ॥ (see 2c)
मूलम् ...{Loading}...
मूलम् (GR)
यो वा आयन्तम् इत्य् ऋतुं वेद । (Bhatt. ṛtaṃ, with proposal of this emend.)
आयतीम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना (…) (see 3d)
(…) ॥ (see 2c)
सर्वाष् टीकाः ...{Loading}...
०५ वै संयन्तम् इति
विश्वास-प्रस्तुतिः ...{Loading}...
(…) वै संयन्तम् इति (…) । (see 4a)
संयतीम् एव (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) वै संयन्तम् इति (…) । (see 4a)
संयतीम् एव (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०६ वै भवन्तम् इति
विश्वास-प्रस्तुतिः ...{Loading}...
(…) वै भवन्तम् इति (…) । (see 4a)
भवन्तीम् एव (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) वै भवन्तम् इति (…) । (see 4a)
भवन्तीम् एव (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०७ वा अभिभवन्तम् इति
विश्वास-प्रस्तुतिः ...{Loading}...
(…) वा अभिभवन्तम् इति (…) । (see 4a)
अभिभवन्तीम् एव (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) वा अभिभवन्तम् इति (…) । (see 4a)
अभिभवन्तीम् एव (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०८ वा उद्यन्तम् इति
विश्वास-प्रस्तुतिः ...{Loading}...
(…) वा उद्यन्तम् इति (…) । (see 4a)
उद्यतीम् एव (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) वा उद्यन्तम् इति (…) । (see 4a)
उद्यतीम् एव (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०९ वै मूर्धानम् इति
विश्वास-प्रस्तुतिः ...{Loading}...
(…) वै मूर्धानम् इति (…) । (see 4a)
मूर्ध्नीम् एव (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
(…) वै मूर्धानम् इति (…) । (see 4a)
मूर्ध्नीम् एव (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
१० यो वै सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै सर्वम् इत्य् ऋतुं वेद ।
सर्वाम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वै सर्वम् इत्य् ऋतुं वेद ।
सर्वाम् एवाप्रियस्य भ्रातृव्यस्य श्रियम् आदत्ते
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
य एवं विदुषे ऽजं पञ्चौदनं ददाति ॥
सर्वाष् टीकाः ...{Loading}...
११ यावन्त्य् अस्य लोमानि
विश्वास-प्रस्तुतिः ...{Loading}...
यावन्त्य् अस्य लोमानि
ब्रह्मास्तृणोति वेद्याम् ।
तावतीर् अस्य धाराः
समुद्रस्येवाक्षिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावन्त्य् अस्य लोमानि
ब्रह्मास्तृणोति वेद्याम् ।
तावतीर् अस्य धाराः
समुद्रस्येवाक्षिताः ॥
सर्वाष् टीकाः ...{Loading}...
१२ दुहां क्षीरं भवतु
विश्वास-प्रस्तुतिः ...{Loading}...
दुहां क्षीरं भवतु सर्पिर् एभ्यः
सुरा भूत्वोप तिष्ठात् सुरापाम् ।
मधोर् धारा मधुपेभ्यो दुहानो
ऽजो नाके तिष्ठतु मोदमानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुहां क्षीरं भवतु सर्पिर् एभ्यः
सुरा भूत्वोप तिष्ठात् सुरापाम् ।
मधोर् धारा मधुपेभ्यो दुहानो
ऽजो नाके तिष्ठतु मोदमानः ॥