सर्वाष् टीकाः ...{Loading}...
०१ ज्योतिष्मन्तं सुकृतां लोकम्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन्
पञ्चौदनं ब्रह्मणे ऽजं ददाति ।
स व्याप्नुह्य् अभि लोकं जयास्मै
शिवो ऽस्मभ्यं प्रतिगृहीत एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्योतिष्मन्तं सुकृतां लोकम् ईप्सन्
पञ्चौदनं ब्रह्मणे ऽजं ददाति ।
स व्याप्नुह्य् अभि लोकं जयास्मै
शिवो ऽस्मभ्यं प्रतिगृहीत एधि ॥
सर्वाष् टीकाः ...{Loading}...
०२ अजस् त्रिनाके त्रिदिवे
विश्वास-प्रस्तुतिः ...{Loading}...
अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे
सुकृतां लोके ददिवांसं दधाति । (Bhatt. yadivāsaṃ)
पञ्चौदनो ब्रह्मणे दीयमानः
स दातारं तृप्त्या तर्पयासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजस् त्रिनाके त्रिदिवे त्रिपृष्ठे
सुकृतां लोके ददिवांसं दधाति । (Bhatt. yadivāsaṃ)
पञ्चौदनो ब्रह्मणे दीयमानः
स दातारं तृप्त्या तर्पयासि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अजो ह्य् अग्नेर्
विश्वास-प्रस्तुतिः ...{Loading}...
अजो ह्य् अग्नेर् अजनिष्ट शोकाद्
विप्रो विप्रस्य सहसो वयोधाः ।
हुतम् इष्टम् अभिपूर्तं वषट्कृतं
तद् देवा ऋतुशः कल्पयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजो ह्य् अग्नेर् अजनिष्ट शोकाद्
विप्रो विप्रस्य सहसो वयोधाः ।
हुतम् इष्टम् अभिपूर्तं वषट्कृतं
तद् देवा ऋतुशः कल्पयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ अमोतं वासो दध्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
अमोतं वासो दध्याद्
धिरण्यम् अपि दक्षिणाम् ।
तथा लोकान् समाप्नुयाद्
ये दिव्या ये च पार्थिवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमोतं वासो दध्याद्
धिरण्यम् अपि दक्षिणाम् ।
तथा लोकान् समाप्नुयाद्
ये दिव्या ये च पार्थिवाः ॥
सर्वाष् टीकाः ...{Loading}...
०५ एतास् त्वाज धारा
विश्वास-प्रस्तुतिः ...{Loading}...
एतास् त्वाज धारा उप यन्तु विश्वतः (Bhatt. tvāda, but with proposal of emend.)
सोम्या देवीर् घृतपृष्ठा मधुश्चुतः ।
स्तभान पृथिवीं दिवं सचस्व
नाके तिष्ठास्य् अधि सप्तरश्मौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतास् त्वाज धारा उप यन्तु विश्वतः (Bhatt. tvāda, but with proposal of emend.)
सोम्या देवीर् घृतपृष्ठा मधुश्चुतः ।
स्तभान पृथिवीं दिवं सचस्व
नाके तिष्ठास्य् अधि सप्तरश्मौ ॥
सर्वाष् टीकाः ...{Loading}...
०६ पृष्ठात् पृथिव्या इति
विश्वास-प्रस्तुतिः ...{Loading}...
पृष्ठात् पृथिव्या इति चतस्रः ॥ (PS 3.38.8-11 are repeated)
मूलम् ...{Loading}...
मूलम् (GR)
पृष्ठात् पृथिव्या इति चतस्रः ॥ (PS 3.38.8-11 are repeated)
सर्वाष् टीकाः ...{Loading}...
०७
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 3.38.9 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 3.38.9 is repeated)
सर्वाष् टीकाः ...{Loading}...
०८
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 3.38.10 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 3.38.10 is repeated)
सर्वाष् टीकाः ...{Loading}...
०९
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 3.38.11 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 3.38.11 is repeated)
सर्वाष् टीकाः ...{Loading}...
१० पञ्चौदनं पञ्चभिर् अङ्गुलीभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्चौदनं पञ्चभिर् अङ्गुलीभिर्
दर्व्योद् धर पञ्चधौदनम् एतम् ।
प्राचीं दिशं दक्षिणां प्रतीचीम्
उदीचीं ध्रुवाम् ऊर्ध्वां दिशम् आ क्रमस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्चौदनं पञ्चभिर् अङ्गुलीभिर्
दर्व्योद् धर पञ्चधौदनम् एतम् ।
प्राचीं दिशं दक्षिणां प्रतीचीम्
उदीचीं ध्रुवाम् ऊर्ध्वां दिशम् आ क्रमस्व ॥