सर्वाष् टीकाः ...{Loading}...
०१ पुमान् पुंसो अधि
विश्वास-प्रस्तुतिः ...{Loading}...
पुमान् पुंसो अधि तिष्ठ चर्म
न ते शिष्णं प्र दहाज् जातवेदाः ।
भवात् ते स्त्रैणम् अप्य् अप्सरासु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुमान् पुंसो अधि तिष्ठ चर्म
न ते शिष्णं प्र दहाज् जातवेदाः ।
भवात् ते स्त्रैणम् अप्य् अप्सरासु ॥
सर्वाष् टीकाः ...{Loading}...
०२ महती द्यावापृथिवी अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
महती द्यावापृथिवी
अन्तरिक्षम् इदं महत् ।
महान् महिम्ना सर्वाङ्ग
यस् त्वा पचत्य् ओदन ॥
मूलम् ...{Loading}...
मूलम् (GR)
महती द्यावापृथिवी
अन्तरिक्षम् इदं महत् ।
महान् महिम्ना सर्वाङ्ग
यस् त्वा पचत्य् ओदन ॥
सर्वाष् टीकाः ...{Loading}...
०३ सप्तैनं सूर्या अभितः
विश्वास-प्रस्तुतिः ...{Loading}...
सप्तैनं सूर्या अभितः (Bhatt. sūryāvitaḥ)
सप्त पुष्करिणीर् उत ।
सप्तो सहस्रं गन्धर्वा
यस् त्वा पचत्य् ओदन ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्तैनं सूर्या अभितः (Bhatt. sūryāvitaḥ)
सप्त पुष्करिणीर् उत ।
सप्तो सहस्रं गन्धर्वा
यस् त्वा पचत्य् ओदन ॥
सर्वाष् टीकाः ...{Loading}...
०४ धातैषाम् उद्गातासीद् देवा
विश्वास-प्रस्तुतिः ...{Loading}...
धातैषाम् उद्गातासीद्
देवा होतार ऋत्विजः ।
सर्वाङ्गं यत्रौदनं
सत्येनाग्रे समैरयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धातैषाम् उद्गातासीद्
देवा होतार ऋत्विजः ।
सर्वाङ्गं यत्रौदनं
सत्येनाग्रे समैरयन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ सप्त ऋषयो भूतकृत
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त ऋषयो भूतकृत
ऋषयः साध्याश् च ये ।
ते वै सर्वाङ्गम् ओदनं
श्रद्धयाग्रे सम् ऐरयन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त ऋषयो भूतकृत
ऋषयः साध्याश् च ये ।
ते वै सर्वाङ्गम् ओदनं
श्रद्धयाग्रे सम् ऐरयन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यः सर्वाङ्गं पचति
विश्वास-प्रस्तुतिः ...{Loading}...
यः सर्वाङ्गं पचति
ब्राह्मणं च न हिंसति ।
तस्मै ज्योतिष्मन्तं लोकं
यमो राजाभि रक्षति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः सर्वाङ्गं पचति
ब्राह्मणं च न हिंसति ।
तस्मै ज्योतिष्मन्तं लोकं
यमो राजाभि रक्षति ॥
सर्वाष् टीकाः ...{Loading}...
०७ तं सर्वाङ्गं घृतपृष्ठम्
विश्वास-प्रस्तुतिः ...{Loading}...
तं सर्वाङ्गं घृतपृष्ठं
द्युमात्रं देवसंहितम् । (Bhatt. dyaumātraṃ)
नि धत्स्वामुत्र शेवधिं
तं ते ब्रह्माभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं सर्वाङ्गं घृतपृष्ठं
द्युमात्रं देवसंहितम् । (Bhatt. dyaumātraṃ)
नि धत्स्वामुत्र शेवधिं
तं ते ब्रह्माभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ तस्यौदनस्योदरम् अन्तरिक्षं द्यौः
विश्वास-प्रस्तुतिः ...{Loading}...
तस्यौदनस्योदरम् अन्तरिक्षं
द्यौः पृष्ठं दिशः पार्श्वे ।
सूर्याचन्द्रमसाव् अक्ष्याव् (Bhatt. akṣāv)
ऋतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्यौदनस्योदरम् अन्तरिक्षं
द्यौः पृष्ठं दिशः पार्श्वे ।
सूर्याचन्द्रमसाव् अक्ष्याव् (Bhatt. akṣāv)
ऋतवो दन्ताः पवमानः प्राणो अङ्गिरसो रूपम् ॥