सर्वाष् टीकाः ...{Loading}...
०१ वीरुद्भ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
वीरुद्भ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वीरुद्भ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०२ ओषधीभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ओषधीभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओषधीभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऋतुभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतुभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतुभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ आर्तवेभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
आर्तवेभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
आर्तवेभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ लोकेभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
लोकेभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
लोकेभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ लौक्येभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
लौक्येभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
लौक्येभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ लोकानां त्वाध्यक्षेभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
लोकानां त्वाध्यक्षेभ्यः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
लोकानां त्वाध्यक्षेभ्यः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ देवेभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
देवेभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवेभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ दैव्येभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दैव्येभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
दैव्येभ्यस् त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० सर्वाभ्यस् त्वा देवताभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वाभ्यस् त्वा देवताभ्यो निर् वपामि
शतधारम् अपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको
यत्र ऋषयः प्रथमजाः पुराणाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वाभ्यस् त्वा देवताभ्यो निर् वपामि
शतधारम् अपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको
यत्र ऋषयः प्रथमजाः पुराणाः ॥