सर्वाष् टीकाः ...{Loading}...
०१ प्राच्यै त्वा दिशे
विश्वास-प्रस्तुतिः ...{Loading}...
प्राच्यै त्वा दिशे निर् वपामि
शतधारम् अपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको
यत्र ऋषयः प्रथमजाः पुराणाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राच्यै त्वा दिशे निर् वपामि
शतधारम् अपक्षुधम् ।
स पक्तारं वह सुकृतां यत्र लोको
यत्र ऋषयः प्रथमजाः पुराणाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ दक्षिणायै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणायै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणायै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ प्रतीच्यै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीच्यै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीच्यै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ उदीच्यै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
उदीच्यै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदीच्यै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ ध्रुवायै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवायै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवायै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ ऊर्ध्वायै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वायै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वायै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ दिवे त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
दिवे त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवे त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०८ अन्तरिक्षाय त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षाय त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षाय त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ पृथिव्यै त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पृथिव्यै त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथिव्यै त्वा (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० पशुभ्यस् त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
पशुभ्यस् त्वा (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
पशुभ्यस् त्वा (…) ॥