०९१

सर्वाष् टीकाः ...{Loading}...

०१ सहस्रपृष्ठः शतधारो अक्षितो

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रपृष्ठः शतधारो अक्षितो
ब्रह्मौदनो देवयानः स्वर्गः ।
अमूंस् त आ दधामि प्रजया रेषय-
-एनं बलिहाराय मृडतां मह्यम् एव ॥ (Bhatt. resahainaṃ … kṛṇutāṃ)

०२ उद् एहि वेदिम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एहि वेदिं प्रजया वर्धयैनं
नुदस्व रक्षः प्रतरं धेह्य् एनम् ।
श्रिया समानान् अति सर्वान्त् स्याम- (Bhatt. sarvāṃ)
-अधस्पदं द्विषतः पादयेम ॥

०३ ऋतेन तष्टा मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

ऋतेन तष्टा मनसा हितेयं (Bhatt. tiṣṭhā)
ब्रह्मौदनस्य निहिता वेदिर् अग्रे ।
अंशध्रीं शुद्धाम् उप धेहि नारि (Bhatt. aśadhrīṃ, misprint?)
तत्रौदनं सादय दैवानाम् ॥

०४ अदितेर् हस्तां स्रुचम्

विश्वास-प्रस्तुतिः ...{Loading}...

अदितेर् हस्तां स्रुचम् एतां द्वितीयां
सप्तर्षयो भूतकृतो याम् अकृण्वन् ।
सा गात्राणि विदुष्य् ओदनस्य
दर्विर् वेद्याम् अध्य् एनं चिनोतु ॥ (Bhatt. enañ)

०५ शृतं त्वा हविर्

विश्वास-प्रस्तुतिः ...{Loading}...

शृतं त्वा हविर् उप सीदन्तु दैवा
निसृप्याग्ने पुनर् एनं प्र सीद (Bhatt. sarpya)
सोमेन पूतो जठरे सीद ब्रह्मणाम्
आर्षेयास् ते मा रिषन् प्राशितारः ॥

०६ सोम राजन् सञ्ज्ञानम्

विश्वास-प्रस्तुतिः ...{Loading}...

सोम राजन् संज्ञानम् आ वपैभ्यः
सुब्राह्मणा यतमे त्वोपसीदान् ।
ऋषीन् आर्षेयांस् तपसो ऽधि जातान् (Bhatt. jātāṃ)
ब्रह्मौदने सुहवा जोहवीमि ॥

०७ इमा आपो मधुमतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

इमा आपो मधुमतीर् घृतश्च्युतो
ब्रह्मणां हस्तेषु प्र पृथक् सादयामि ।
यत्काम इदम् अभिषिञ्चामि वो ऽहम्
इन्द्रो मरुत्वांस् तद् अदाद् इदं मे ॥

०८ इदं मे ज्योतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं मे ज्योतिर् अमृतं हिरण्यं
पक्वं क्षेत्रात् कामदुघा म एषा ।
इदं धनं नि दधे ब्राह्मणेषु
कृण्वे पन्थां पितृषु यः स्वर्गः ॥

०९ अग्नौ तुषां आ

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नौ तुषाꣳ आ वप जातवेदसि
परः कम्बूकान् उप मृढ्य् एतान् । (Bhatt. apa … etāṃ)
एतं शुश्रुम गृहराजस्य भागम्
अथो विद्म निरृतेर् भागधेयम् ॥

१० श्राम्यतः पचत एधि

विश्वास-प्रस्तुतिः ...{Loading}...

श्राम्यतः पचत एधि सुन्वतः
स्वर्गं लोकम् अधि रोहयैनम् ।
येन रोहात् परम् आपद्य यद् वयः ॥