सर्वाष् टीकाः ...{Loading}...
०१ अग्ने जायस्वादितिर् नाथितेयम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने जायस्वादितिर् नाथितेयं
ब्रह्मौदनं पचति पुत्रकामा ।
सप्तऋषयो भूतकृतस् ते त्वा
मन्थन्तु प्रजया सहेह ॥ +++(Bhatt. saha ॥)+++
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने जायस्वादितिर् नाथितेयं
ब्रह्मौदनं पचति पुत्रकामा ।
सप्तऋषयो भूतकृतस् ते त्वा
मन्थन्तु प्रजया सहेह ॥ +++(Bhatt. saha ॥)+++
सर्वाष् टीकाः ...{Loading}...
०२ कृणुत धूमं वृषणः
विश्वास-प्रस्तुतिः ...{Loading}...
कृणुत धूमं वृषणः सखायो
ऽद्रोघाविता वाचम् अच्छ ।
अयम् अग्निः पृतनाषाट् सुवीरो
येन देवा असहन्त शत्रून् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृणुत धूमं वृषणः सखायो
ऽद्रोघाविता वाचम् अच्छ ।
अयम् अग्निः पृतनाषाट् सुवीरो
येन देवा असहन्त शत्रून् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्ने ऽजनिष्ठा महते
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने ऽजनिष्ठा महते वीर्याय
ब्रह्मौदनाय पक्तवे जातवेदः ।
सप्तर्षयो भूतकृतस्
ते त्वाजीजनन्न् अस्मै
रयिं सर्ववीरं नि यच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने ऽजनिष्ठा महते वीर्याय
ब्रह्मौदनाय पक्तवे जातवेदः ।
सप्तर्षयो भूतकृतस्
ते त्वाजीजनन्न् अस्मै
रयिं सर्ववीरं नि यच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०४ समिद्धो अग्ने समिधा
विश्वास-प्रस्तुतिः ...{Loading}...
समिद्धो अग्ने समिधा समिध्यसे
विश्वान् देवान् यज्ञियाँ एह वक्षः ।
तेभ्यो हव्यं श्रपयञ् जातवेदः +++(Bhatt. śrapayaṃ)+++
स्वर्गं लोकम् अधि रोहयैनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
समिद्धो अग्ने समिधा समिध्यसे
विश्वान् देवान् यज्ञियाँ एह वक्षः ।
तेभ्यो हव्यं श्रपयञ् जातवेदः +++(Bhatt. śrapayaṃ)+++
स्वर्गं लोकम् अधि रोहयैनम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ त्रेधा भागो निहितो
विश्वास-प्रस्तुतिः ...{Loading}...
त्रेधा भागो निहितो जातवेदो
यः पुरो वो देवानां
पितॄणाम् उत मर्त्यानाम् ।
अंशां जानीध्वं वि भजामि
तं वो यो देवानां सा इमं पारयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रेधा भागो निहितो जातवेदो
यः पुरो वो देवानां
पितॄणाम् उत मर्त्यानाम् ।
अंशां जानीध्वं वि भजामि
तं वो यो देवानां सा इमं पारयाति ॥
सर्वाष् टीकाः ...{Loading}...
०६ अग्ने सहस्वान् अभिभूर्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने सहस्वान् अभिभूर् अभीद् असि
नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च
सजातांस् ते बलिहृतः कृणोतु ॥ +++(Bhatt. balihutaḥ)+++
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने सहस्वान् अभिभूर् अभीद् असि
नीचो न्युब्ज द्विषतः सपत्नान् ।
इयं मात्रा मीयमाना मिता च
सजातांस् ते बलिहृतः कृणोतु ॥ +++(Bhatt. balihutaḥ)+++
सर्वाष् टीकाः ...{Loading}...
०७ साकं सजातैः पयसा
विश्वास-प्रस्तुतिः ...{Loading}...
साकं सजातैः पयसा सहैध्य् +++(Bhatt. sahedy)+++
उद् उब्जैनं महते वीर्याय ।
ऊर्ध्वो नाकस्याधि रोह विष्टपः
स्वर्गो लोक इति यं वदन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
साकं सजातैः पयसा सहैध्य् +++(Bhatt. sahedy)+++
उद् उब्जैनं महते वीर्याय ।
ऊर्ध्वो नाकस्याधि रोह विष्टपः
स्वर्गो लोक इति यं वदन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०८ इयं मही प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
इयं मही प्रति गृह्णातु चर्म
पृथिवी देवी सुमनस्यमाना ।
अधि गच्छेम सुकृताम् उलोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं मही प्रति गृह्णातु चर्म
पृथिवी देवी सुमनस्यमाना ।
अधि गच्छेम सुकृताम् उलोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ एतौ ग्रावाणौ सयुजा
विश्वास-प्रस्तुतिः ...{Loading}...
एतौ ग्रावाणौ सयुजा
युङ्धि चर्मणि निर् भिन्ध्य्
अंशून् यजमानाय साधु ।
अवघ्नती नि जहि ये पृतन्यव
ऊर्ध्वां प्रजाम् उद्धरन्त्य् उद् ऊह ॥ +++(Bhatt. uha)+++
मूलम् ...{Loading}...
मूलम् (GR)
एतौ ग्रावाणौ सयुजा
युङ्धि चर्मणि निर् भिन्ध्य्
अंशून् यजमानाय साधु ।
अवघ्नती नि जहि ये पृतन्यव
ऊर्ध्वां प्रजाम् उद्धरन्त्य् उद् ऊह ॥ +++(Bhatt. uha)+++
सर्वाष् टीकाः ...{Loading}...
१० गृहाण ग्रावाणौ सुकृता
विश्वास-प्रस्तुतिः ...{Loading}...
गृहाण ग्रावाणौ सुकृता वीर हस्त
आ ते देवा यज्ञिया यज्ञम् अगुः ।
त्रयो वरा यतमांस् त्वं वृणीषे +++(Bhatt. yatamāstyaṃ)+++
तास् ते समृद्धीर् इह राधायामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गृहाण ग्रावाणौ सुकृता वीर हस्त
आ ते देवा यज्ञिया यज्ञम् अगुः ।
त्रयो वरा यतमांस् त्वं वृणीषे +++(Bhatt. yatamāstyaṃ)+++
तास् ते समृद्धीर् इह राधायामि ॥