सर्वाष् टीकाः ...{Loading}...
०१ या आपो याश्
विश्वास-प्रस्तुतिः ...{Loading}...
या आपो याश् च देवता
या विराड् ब्रह्मणा सह ।
शरीरं ब्रह्म प्राविशच्
छरीरे ऽधि प्रजापतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या आपो याश् च देवता
या विराड् ब्रह्मणा सह ।
शरीरं ब्रह्म प्राविशच्
छरीरे ऽधि प्रजापतिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ सूर्यश् चक्षुर् वातः
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यश् चक्षुर् वातः प्राणं
पुरुषस्य वि भेजिरे ।
अथास्येतरम् आत्मानं
देवाः प्रायच्छन्न् अग्नये ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यश् चक्षुर् वातः प्राणं
पुरुषस्य वि भेजिरे ।
अथास्येतरम् आत्मानं
देवाः प्रायच्छन्न् अग्नये ॥
सर्वाष् टीकाः ...{Loading}...
०३ तस्माद् वै विद्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्माद् वै विद्वान् पुरुषम्
इदं ब्रह्मेति मन्यते ।
सर्वा ह्य् अस्मिन् देवताः
शरीरे ऽधि समाहिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्माद् वै विद्वान् पुरुषम्
इदं ब्रह्मेति मन्यते ।
सर्वा ह्य् अस्मिन् देवताः
शरीरे ऽधि समाहिताः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यदैभ्य स्थानम् अङ्गेषु
विश्वास-प्रस्तुतिः ...{Loading}...
यदैभ्य स्थानम् अङ्गेषु
पिता लोकाꣳ अकल्पयत् ।
शरीरं सर्वा देवता
यथाङ्गम् अनु प्राविशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदैभ्य स्थानम् अङ्गेषु
पिता लोकाꣳ अकल्पयत् ।
शरीरं सर्वा देवता
यथाङ्गम् अनु प्राविशन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अङ्गमङ्गं शरीरस्य सर्वे
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गमङ्गं शरीरस्य
सर्वे देवा अनु प्राविशन् ।
पिता ह्य् एभ्यः प्रायच्छत्
तं लोकम् अपराजितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गमङ्गं शरीरस्य
सर्वे देवा अनु प्राविशन् ।
पिता ह्य् एभ्यः प्रायच्छत्
तं लोकम् अपराजितम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ तं लोकम् अपराजितम्
विश्वास-प्रस्तुतिः ...{Loading}...
तं लोकम् अपराजितं
सर्वे देवा अनु प्राविशन् ।
प्रजापतिर् यम् आभरच्
छरीरं बहुधा हितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं लोकम् अपराजितं
सर्वे देवा अनु प्राविशन् ।
प्रजापतिर् यम् आभरच्
छरीरं बहुधा हितम् ॥