सर्वाष् टीकाः ...{Loading}...
०१ कुतः केशान् कुतः
विश्वास-प्रस्तुतिः ...{Loading}...
कुतः केशान् कुतः स्नाव
कुतो अस्थीन्य् आभरत् ।
अङ्गा पर्वाणि मज्जानं
को मांसं कुत आभरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कुतः केशान् कुतः स्नाव
कुतो अस्थीन्य् आभरत् ।
अङ्गा पर्वाणि मज्जानं
को मांसं कुत आभरत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यदा केशान् अस्थि
विश्वास-प्रस्तुतिः ...{Loading}...
यदा केशान् अस्थि स्नाव
मांसं मज्जानम् आभरत् । (Bhatt. māsaṃ, misprint)
शरीरं कृत्वा पादवत्
कं लोकम् अनु प्राविशत् ॥ (Bhatt. taṃ)
मूलम् ...{Loading}...
मूलम् (GR)
यदा केशान् अस्थि स्नाव
मांसं मज्जानम् आभरत् । (Bhatt. māsaṃ, misprint)
शरीरं कृत्वा पादवत्
कं लोकम् अनु प्राविशत् ॥ (Bhatt. taṃ)
सर्वाष् टीकाः ...{Loading}...
०३ संसिचो नाम ते
विश्वास-प्रस्तुतिः ...{Loading}...
संसिचो नाम ते देवा
ये संभारैः समभरन् ।
सर्वं संसिच्य मर्त्यं
देवाः पुरुषम् आविशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
संसिचो नाम ते देवा
ये संभारैः समभरन् ।
सर्वं संसिच्य मर्त्यं
देवाः पुरुषम् आविशन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ शिरो हस्ताव् अथो
विश्वास-प्रस्तुतिः ...{Loading}...
शिरो हस्ताव् अथो बाहू (Bhatt. hastād)
जिह्वां ग्रीवाश् च कीकसाः ।
पृष्टीर् बर्जह्ये पार्श्वे
कस् तत् सम् अदधाद् ऋषिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिरो हस्ताव् अथो बाहू (Bhatt. hastād)
जिह्वां ग्रीवाश् च कीकसाः ।
पृष्टीर् बर्जह्ये पार्श्वे
कस् तत् सम् अदधाद् ऋषिः ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऊरू पादाव् अष्ठीवन्तौ
विश्वास-प्रस्तुतिः ...{Loading}...
ऊरू पादाव् अष्ठीवन्तौ
श्रोणी हस्ताव् अथो मुखम् ।
त्वचा प्रावृत्य तत् सर्वं
संधा सम् अदधान् मही ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊरू पादाव् अष्ठीवन्तौ
श्रोणी हस्ताव् अथो मुखम् ।
त्वचा प्रावृत्य तत् सर्वं
संधा सम् अदधान् मही ॥
सर्वाष् टीकाः ...{Loading}...
०६ यत् तच् छरीरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् तच् छरीरम् अपयत्
संधया संहितं महत् ।
येनेदम् अद्य रोचते
को अस्मिन् वर्णम् आभरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् तच् छरीरम् अपयत्
संधया संहितं महत् ।
येनेदम् अद्य रोचते
को अस्मिन् वर्णम् आभरत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ सर्वे देवा उपाशिक्षन्
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वे देवा उपाशिक्षन्
तद् उ जानाद् वधूः सती ।
ईशा वशस्य या जाया
सास्मिन् वर्णम् आभरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वे देवा उपाशिक्षन्
तद् उ जानाद् वधूः सती ।
ईशा वशस्य या जाया
सास्मिन् वर्णम् आभरत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यदा त्वष्टा व्यतृणत्
विश्वास-प्रस्तुतिः ...{Loading}...
यदा त्वष्टा व्यतृणत्
पिता त्वष्टुर् य उत्तरः ।
गृहं कृत्वा मर्त्यं
देवाः पुरुषम् आविशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदा त्वष्टा व्यतृणत्
पिता त्वष्टुर् य उत्तरः ।
गृहं कृत्वा मर्त्यं
देवाः पुरुषम् आविशन् ॥
सर्वाष् टीकाः ...{Loading}...
०९ स्वप्नो वै तन्द्रीर्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वप्नो वै तन्द्रीर् निरृतिः
पाप्मानो नाम देवताः ।
जरा खालित्यं पालित्यं
शरीरम् अनु प्राविशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वप्नो वै तन्द्रीर् निरृतिः
पाप्मानो नाम देवताः ।
जरा खालित्यं पालित्यं
शरीरम् अनु प्राविशन् ॥
सर्वाष् टीकाः ...{Loading}...
१० स्तेयं दुष्कृतं वृजिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्तेयं दुष्कृतं वृजिनं
सत्यं यज्ञो यशो महः ।
बलं च क्षत्रम् ओजश् च
शरीरम् अनु प्राविशन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तेयं दुष्कृतं वृजिनं
सत्यं यज्ञो यशो महः ।
बलं च क्षत्रम् ओजश् च
शरीरम् अनु प्राविशन् ॥