०८५

सर्वाष् टीकाः ...{Loading}...

०१ यन् मन्युर् जायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मन्युर् जायाम् आवहत्
संकल्पस्य गृहाद् अधि ।
क आसञ् जन्याः के वराः (Bhatt. āsaṃ)
क उ ज्येष्ठवरो ऽभवत् ॥

०२ तपश् चैवास्तां कर्म

विश्वास-प्रस्तुतिः ...{Loading}...

तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
त आसन् जन्यास् ते वराः (Bhatt. āsaṃ)
स उ ज्येष्ठवरो ऽभवत् ॥

०३ दश साकम् अजायन्त

विश्वास-प्रस्तुतिः ...{Loading}...

दश साकम् अजायन्त
देवा देवेभ्यः परः ।
यो वै तां विद्यान् नामथा
स वा अद्य महद् वदेत् ॥

०४ प्राणापाणौ चक्षुः श्रोत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणापाणौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
व्यानोदानो वाङ् मनस् ते
वा आकूतिम् आ वहन् ॥

०५ अजाता आसन्न् ऋतवो

विश्वास-प्रस्तुतिः ...{Loading}...

अजाता आसन्न् ऋतवो
ऽथो धाता बृहस्पतिः ।
इन्द्राग्नी अश्विना तर्हि
कं ते ज्येष्ठम् उपासत ॥ (Bhatt. tante, but with two proposals for emend.)

०६ तपश् चैवास्तां कर्म

विश्वास-प्रस्तुतिः ...{Loading}...

तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
तपो ह जज्ञे कर्मणस्
तं ते ज्येष्ठम् उपासत ॥

०७ कुत इन्द्रः कुतः

विश्वास-प्रस्तुतिः ...{Loading}...

कुत इन्द्रः कुतः सोमः
कुतो अग्निर् अजायत ।
कुतस् त्वष्टा सम् अभवद्
धाता सम् अभवत् कुतः ॥

०८ इन्द्राद् इन्द्रः सोमात्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राद् इन्द्रः सोमात् सोमो
अग्नेर् अग्निर् अजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्
धाता धातुर् अजायत ॥

०९ ये त आसन्

विश्वास-प्रस्तुतिः ...{Loading}...

ये त आसन् दश जाता (Bhatt. āsaṃ)
देवा देवेभ्यः परः ।
पुत्रेभ्यो लोकं दत्त्वा
कस्मिन् ते लोक आसते ॥

१० येतो भूमिः पुर्वासीद्

विश्वास-प्रस्तुतिः ...{Loading}...

येतो भूमिः पुर्वासीद्
याम् अद्धातय इद् विदुः ।
के तस्यां देवा आसते
कस्मिन्न् उ साधिश्रिता ॥ (Bhatt. kasmin sādhiśritā+)