सर्वाष् टीकाः ...{Loading}...
०१ यन् मन्युर् जायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् मन्युर् जायाम् आवहत्
संकल्पस्य गृहाद् अधि ।
क आसञ् जन्याः के वराः (Bhatt. āsaṃ)
क उ ज्येष्ठवरो ऽभवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् मन्युर् जायाम् आवहत्
संकल्पस्य गृहाद् अधि ।
क आसञ् जन्याः के वराः (Bhatt. āsaṃ)
क उ ज्येष्ठवरो ऽभवत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ तपश् चैवास्तां कर्म
विश्वास-प्रस्तुतिः ...{Loading}...
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
त आसन् जन्यास् ते वराः (Bhatt. āsaṃ)
स उ ज्येष्ठवरो ऽभवत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
त आसन् जन्यास् ते वराः (Bhatt. āsaṃ)
स उ ज्येष्ठवरो ऽभवत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ दश साकम् अजायन्त
विश्वास-प्रस्तुतिः ...{Loading}...
दश साकम् अजायन्त
देवा देवेभ्यः परः ।
यो वै तां विद्यान् नामथा
स वा अद्य महद् वदेत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दश साकम् अजायन्त
देवा देवेभ्यः परः ।
यो वै तां विद्यान् नामथा
स वा अद्य महद् वदेत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राणापाणौ चक्षुः श्रोत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणापाणौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
व्यानोदानो वाङ् मनस् ते
वा आकूतिम् आ वहन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणापाणौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
व्यानोदानो वाङ् मनस् ते
वा आकूतिम् आ वहन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अजाता आसन्न् ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
अजाता आसन्न् ऋतवो
ऽथो धाता बृहस्पतिः ।
इन्द्राग्नी अश्विना तर्हि
कं ते ज्येष्ठम् उपासत ॥ (Bhatt. tante, but with two proposals for emend.)
मूलम् ...{Loading}...
मूलम् (GR)
अजाता आसन्न् ऋतवो
ऽथो धाता बृहस्पतिः ।
इन्द्राग्नी अश्विना तर्हि
कं ते ज्येष्ठम् उपासत ॥ (Bhatt. tante, but with two proposals for emend.)
सर्वाष् टीकाः ...{Loading}...
०६ तपश् चैवास्तां कर्म
विश्वास-प्रस्तुतिः ...{Loading}...
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
तपो ह जज्ञे कर्मणस्
तं ते ज्येष्ठम् उपासत ॥
मूलम् ...{Loading}...
मूलम् (GR)
तपश् चैवास्तां कर्म च-
-अन्तर् महत्य् अर्णवे ।
तपो ह जज्ञे कर्मणस्
तं ते ज्येष्ठम् उपासत ॥
सर्वाष् टीकाः ...{Loading}...
०७ कुत इन्द्रः कुतः
विश्वास-प्रस्तुतिः ...{Loading}...
कुत इन्द्रः कुतः सोमः
कुतो अग्निर् अजायत ।
कुतस् त्वष्टा सम् अभवद्
धाता सम् अभवत् कुतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कुत इन्द्रः कुतः सोमः
कुतो अग्निर् अजायत ।
कुतस् त्वष्टा सम् अभवद्
धाता सम् अभवत् कुतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ इन्द्राद् इन्द्रः सोमात्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राद् इन्द्रः सोमात् सोमो
अग्नेर् अग्निर् अजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्
धाता धातुर् अजायत ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राद् इन्द्रः सोमात् सोमो
अग्नेर् अग्निर् अजायत ।
त्वष्टा ह जज्ञे त्वष्टुर्
धाता धातुर् अजायत ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये त आसन्
विश्वास-प्रस्तुतिः ...{Loading}...
ये त आसन् दश जाता (Bhatt. āsaṃ)
देवा देवेभ्यः परः ।
पुत्रेभ्यो लोकं दत्त्वा
कस्मिन् ते लोक आसते ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये त आसन् दश जाता (Bhatt. āsaṃ)
देवा देवेभ्यः परः ।
पुत्रेभ्यो लोकं दत्त्वा
कस्मिन् ते लोक आसते ॥
सर्वाष् टीकाः ...{Loading}...
१० येतो भूमिः पुर्वासीद्
विश्वास-प्रस्तुतिः ...{Loading}...
येतो भूमिः पुर्वासीद्
याम् अद्धातय इद् विदुः ।
के तस्यां देवा आसते
कस्मिन्न् उ साधिश्रिता ॥ (Bhatt. kasmin sādhiśritā+)
मूलम् ...{Loading}...
मूलम् (GR)
येतो भूमिः पुर्वासीद्
याम् अद्धातय इद् विदुः ।
के तस्यां देवा आसते
कस्मिन्न् उ साधिश्रिता ॥ (Bhatt. kasmin sādhiśritā+)