सर्वाष् टीकाः ...{Loading}...
०१ शर्कराः सिकता अश्मान
विश्वास-प्रस्तुतिः ...{Loading}...
शर्कराः सिकता अश्मान (Bhatt. sikatāśmāna)
ओषधयो वीरुधस् तृणा ।
अभ्राणि विद्युतो वर्षम्
उच्छिष्टे संश्रिता श्रिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
शर्कराः सिकता अश्मान (Bhatt. sikatāśmāna)
ओषधयो वीरुधस् तृणा ।
अभ्राणि विद्युतो वर्षम्
उच्छिष्टे संश्रिता श्रिता ॥
सर्वाष् टीकाः ...{Loading}...
०२ राद्धिः प्राप्तिर् व्याप्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
राद्धिः प्राप्तिर् व्याप्तिः
समाप्तिर् मह एधतुः ।
अत्याप्तिर् उच्छिष्टे भूतिर्
आहिता निहिता हिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
राद्धिः प्राप्तिर् व्याप्तिः
समाप्तिर् मह एधतुः ।
अत्याप्तिर् उच्छिष्टे भूतिर्
आहिता निहिता हिता ॥
सर्वाष् टीकाः ...{Loading}...
०३ यच् च प्राणति
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च प्राणति प्राणेन
यच् च पश्यति चक्षुषा ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च प्राणति प्राणेन
यच् च पश्यति चक्षुषा ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राणापानौ चक्षुः श्रोत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणापानौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
प्राणापानौ चक्षुः श्रोत्रम्
अक्षितिश् च क्षितिश् च या ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०५ देवाः पितरो मनुष्या
विश्वास-प्रस्तुतिः ...{Loading}...
देवाः पितरो मनुष्या
गन्धर्वापसरश् च ये ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
देवाः पितरो मनुष्या
गन्धर्वापसरश् च ये ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०६ ऋचः सामानि छन्दांसि
विश्वास-प्रस्तुतिः ...{Loading}...
ऋचः सामानि छन्दांसि
पुराणं यजुषा सह ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
ऋचः सामानि छन्दांसि
पुराणं यजुषा सह ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०७ अथर्वाङ्गिरसो ब्रह्म सर्पपुण्यजनाश्
विश्वास-प्रस्तुतिः ...{Loading}...
अथर्वाङ्गिरसो ब्रह्म
सर्पपुण्यजनाश् च ये ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
अथर्वाङ्गिरसो ब्रह्म
सर्पपुण्यजनाश् च ये ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०८ आनन्दाश् च प्रमोदाश्
विश्वास-प्रस्तुतिः ...{Loading}...
आनन्दाश् च प्रमोदाश् च-
-अभीमोदमुदश् च ये ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आनन्दाश् च प्रमोदाश् च-
-अभीमोदमुदश् च ये ।
उच्छिष्टाज् जज्ञिरे सर्वे
दिवि देवा दिविश्रितः ॥