सर्वाष् टीकाः ...{Loading}...
०१ चतूरात्रः पञ्चरात्रः षड्रात्रश्
विश्वास-प्रस्तुतिः ...{Loading}...
चतूरात्रः पञ्चरात्रः
षड्रात्रश् चोभयः सह ।
षोडशी सप्तरात्रश् च-
-उच्छिष्टाज् जज्ञिरे सर्वे
ये यज्ञा अमृते हिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतूरात्रः पञ्चरात्रः
षड्रात्रश् चोभयः सह ।
षोडशी सप्तरात्रश् च-
-उच्छिष्टाज् जज्ञिरे सर्वे
ये यज्ञा अमृते हिताः ॥
सर्वाष् टीकाः ...{Loading}...
०२ प्रतिहारो निधनं विश्वजिच्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतिहारो निधनं
विश्वजिच् चाभिजिच् च यः ।
साह्नातिरात्रा उच्छिष्टे
द्वादशाहो ऽपि तन् मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतिहारो निधनं
विश्वजिच् चाभिजिच् च यः ।
साह्नातिरात्रा उच्छिष्टे
द्वादशाहो ऽपि तन् मयि ॥
सर्वाष् टीकाः ...{Loading}...
०३ सूनृता सन्नतिः क्षेमः
विश्वास-प्रस्तुतिः ...{Loading}...
सूनृता संनतिः क्षेमः +++(Bhatt. saṃnati(ḥ))+++
स्वधोर्जामृतं सहः । +++(Bhatt. saha)+++
उच्छिष्टे सर्वे प्रत्यञ्चः
कामाः कामेन तृप्यन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूनृता संनतिः क्षेमः +++(Bhatt. saṃnati(ḥ))+++
स्वधोर्जामृतं सहः । +++(Bhatt. saha)+++
उच्छिष्टे सर्वे प्रत्यञ्चः
कामाः कामेन तृप्यन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०४ नव भूमीः समुद्राश्
विश्वास-प्रस्तुतिः ...{Loading}...
नव भूमीः समुद्राश् च-
-उच्छिष्टे ऽधि श्रिता दिवः ।
आ सूर्यो भात्य् उच्छिष्टे
अहोरात्रे च तन् मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नव भूमीः समुद्राश् च-
-उच्छिष्टे ऽधि श्रिता दिवः ।
आ सूर्यो भात्य् उच्छिष्टे
अहोरात्रे च तन् मयि ॥
सर्वाष् टीकाः ...{Loading}...
०५ उपहव्यं विषूवन्तं ये
विश्वास-प्रस्तुतिः ...{Loading}...
उपहव्यं विषूवन्तं
ये च यज्ञा गुहा हिताः ।
बिभर्ति भर्ता विश्वस्य-
-उच्छिष्टो जनितुः पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपहव्यं विषूवन्तं
ये च यज्ञा गुहा हिताः ।
बिभर्ति भर्ता विश्वस्य-
-उच्छिष्टो जनितुः पिता ॥
सर्वाष् टीकाः ...{Loading}...
०६ पिता जनितुर् उच्छिष्टो
विश्वास-प्रस्तुतिः ...{Loading}...
पिता जनितुर् उच्छिष्टो
असोः पौत्रः पितामहः ।
स ख्येति विश्वस्येशानो
वृषा भूम्याम् अतिघ्न्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिता जनितुर् उच्छिष्टो
असोः पौत्रः पितामहः ।
स ख्येति विश्वस्येशानो
वृषा भूम्याम् अतिघ्न्यः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ऋतं सत्यं तपो
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतं सत्यं तपो दीक्षा +++(Bhatt. dīkṣāḥ)+++
श्रमो धर्मश् च कर्म च ।
भूतं भविष्यद् उच्छिष्टे
वीर्यं लक्ष्मीर् बलं बले ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतं सत्यं तपो दीक्षा +++(Bhatt. dīkṣāḥ)+++
श्रमो धर्मश् च कर्म च ।
भूतं भविष्यद् उच्छिष्टे
वीर्यं लक्ष्मीर् बलं बले ॥
सर्वाष् टीकाः ...{Loading}...
०८ समृद्धिर् ओज आकुतिः
विश्वास-प्रस्तुतिः ...{Loading}...
समृद्धिर् ओज आकुतिः
क्षत्रं राष्ट्रं षड् उर्व्यः ।
संवत्सरो ऽध्य् उच्छिष्ट
इडा प्रैषा ग्रहा हविः ॥
मूलम् ...{Loading}...
मूलम् (GR)
समृद्धिर् ओज आकुतिः
क्षत्रं राष्ट्रं षड् उर्व्यः ।
संवत्सरो ऽध्य् उच्छिष्ट
इडा प्रैषा ग्रहा हविः ॥
सर्वाष् टीकाः ...{Loading}...
०९ चतुर्होतार आप्रियश् चतुर्मास्यानि
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर्होतार आप्रियश्
चतुर्मास्यानि निविदः ।
उच्छिष्टे यज्ञा होत्राश् च
पशुबन्धास् तद् इष्टयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर्होतार आप्रियश्
चतुर्मास्यानि निविदः ।
उच्छिष्टे यज्ञा होत्राश् च
पशुबन्धास् तद् इष्टयः ॥
सर्वाष् टीकाः ...{Loading}...
१० अर्धमासाश् च मासाश्
विश्वास-प्रस्तुतिः ...{Loading}...
अर्धमासाश् च मासाश् च-
-आर्तव ऋतुभिः सह ।
उच्छिष्टे घोषिणीर् आपः
स्तनयित्नुः श्रुतिर् मही ॥ +++(Bhatt. ścyutir)+++
मूलम् ...{Loading}...
मूलम् (GR)
अर्धमासाश् च मासाश् च-
-आर्तव ऋतुभिः सह ।
उच्छिष्टे घोषिणीर् आपः
स्तनयित्नुः श्रुतिर् मही ॥ +++(Bhatt. ścyutir)+++