सर्वाष् टीकाः ...{Loading}...
०१ उच्छिष्टे नामरूपाण्य् उच्छिष्टे
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छिष्टे नामरूपाण्य्
उच्छिष्टे लोक आहितः ।
उच्छिष्ट इन्द्रश् चाग्निश् च
विश्वम् अन्तः समाहितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्छिष्टे नामरूपाण्य्
उच्छिष्टे लोक आहितः ।
उच्छिष्ट इन्द्रश् चाग्निश् च
विश्वम् अन्तः समाहितम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ उच्छिष्टे द्यावापृथिवी विश्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छिष्टे द्यावापृथिवी
विश्वं भूतं समाहितम् ।
आपः समुद्र उच्छिष्टे
चन्द्रमा वात आहितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्छिष्टे द्यावापृथिवी
विश्वं भूतं समाहितम् ।
आपः समुद्र उच्छिष्टे
चन्द्रमा वात आहितः ॥
सर्वाष् टीकाः ...{Loading}...
०३ सन्न् उच्छिष्टे ऽसंश्
विश्वास-प्रस्तुतिः ...{Loading}...
सन्न् उच्छिष्टे ऽसंश् चोभौ
मृत्युर् वाजः प्रजापतिः ।
लौक्या उच्छिष्ट आयत्ता (Bhatt. ucchiṣṭā)
व्रश् च द्रश् चापि श्रीर् मयि ॥ (Bhatt. vṛś)
मूलम् ...{Loading}...
मूलम् (GR)
सन्न् उच्छिष्टे ऽसंश् चोभौ
मृत्युर् वाजः प्रजापतिः ।
लौक्या उच्छिष्ट आयत्ता (Bhatt. ucchiṣṭā)
व्रश् च द्रश् चापि श्रीर् मयि ॥ (Bhatt. vṛś)
सर्वाष् टीकाः ...{Loading}...
०४ दृढो दृंह स्थिरो
विश्वास-प्रस्तुतिः ...{Loading}...
दृढो दृंह स्थिरो न्यो
ब्रह्म विश्वसृजो दश ।
नाभिम् इव सर्वतश् चक्रम्
उच्छिष्टे देवता हिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृढो दृंह स्थिरो न्यो
ब्रह्म विश्वसृजो दश ।
नाभिम् इव सर्वतश् चक्रम्
उच्छिष्टे देवता हिता ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऋक् साम यजुर्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋक् साम यजुर् उच्छिष्ट
उद्गीथः प्रस्तुतं स्थितम् ।
हिङ्कार उच्छिष्टे स्वरः (Bhatt. śvaraḥ)
साम्नो मेडिश् च तन् मयि ॥ (Bhatt. meḍhiś)
मूलम् ...{Loading}...
मूलम् (GR)
ऋक् साम यजुर् उच्छिष्ट
उद्गीथः प्रस्तुतं स्थितम् ।
हिङ्कार उच्छिष्टे स्वरः (Bhatt. śvaraḥ)
साम्नो मेडिश् च तन् मयि ॥ (Bhatt. meḍhiś)
सर्वाष् टीकाः ...{Loading}...
०६ ऐन्द्राग्नं पावमानं महानाम्नीर्
विश्वास-प्रस्तुतिः ...{Loading}...
ऐन्द्राग्नं पावमानं
महानाम्नीर् महाव्रतम् ।
उच्छिष्टे यज्ञस्याङ्गान्य्
अन्तर् गर्भ इव मातरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐन्द्राग्नं पावमानं
महानाम्नीर् महाव्रतम् ।
उच्छिष्टे यज्ञस्याङ्गान्य्
अन्तर् गर्भ इव मातरि ॥
सर्वाष् टीकाः ...{Loading}...
०७ राजसूयं वाजपेयम् अग्निष्टोमस्
विश्वास-प्रस्तुतिः ...{Loading}...
राजसूयं वाजपेयम्
अग्निष्टोमस् तदध्वरः ।
अर्काश्वमेधा उच्छिष्टे
जीवबर्हिर् मदिन्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
राजसूयं वाजपेयम्
अग्निष्टोमस् तदध्वरः ।
अर्काश्वमेधा उच्छिष्टे
जीवबर्हिर् मदिन्तमः ॥
सर्वाष् टीकाः ...{Loading}...
०८ अग्न्याधेयम् अथो दीक्षा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्न्याधेयम् अथो दीक्षा
कामप्रश् छन्दसा सह ।
उत्सन्ना यज्ञाः सत्त्राण्य्
उच्छिष्टे ऽधि समाहिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्न्याधेयम् अथो दीक्षा
कामप्रश् छन्दसा सह ।
उत्सन्ना यज्ञाः सत्त्राण्य्
उच्छिष्टे ऽधि समाहिताः ॥
सर्वाष् टीकाः ...{Loading}...
०९ अग्निहोत्रं च श्रद्धा
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निहोत्रं च श्रद्धा च
वषट्कारो व्रतं तपः ।
दक्षिणेष्टं पूर्तं च-
-उच्छिष्टे ऽधि समाहिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निहोत्रं च श्रद्धा च
वषट्कारो व्रतं तपः ।
दक्षिणेष्टं पूर्तं च-
-उच्छिष्टे ऽधि समाहिताः ॥
सर्वाष् टीकाः ...{Loading}...
१० एकरात्रस् त्रिरात्रश् च
विश्वास-प्रस्तुतिः ...{Loading}...
एकरात्रस् त्रिरात्रश् च
सद्यःक्रीः प्रक्रीर् उक्थ्यः ।
ओतं निहितम् उच्छिष्टे
यज्ञस्याणूनि विद्यया ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकरात्रस् त्रिरात्रश् च
सद्यःक्रीः प्रक्रीर् उक्थ्यः ।
ओतं निहितम् उच्छिष्टे
यज्ञस्याणूनि विद्यया ॥