सर्वाष् टीकाः ...{Loading}...
०१ बहिर् बिलं निर्
विश्वास-प्रस्तुतिः ...{Loading}...
बहिर् बिलं निर् द्रवतु
कहावाहं तवोदरात् ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बहिर् बिलं निर् द्रवतु
कहावाहं तवोदरात् ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ उदरात् ते परि
विश्वास-प्रस्तुतिः ...{Loading}...
उदरात् ते परि क्लोम्नो
नाभ्या हृदयाद् अधि ।
यक्ष्मोधाम् अन्तरात्मनो
बहिर् निर् मन्त्रयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदरात् ते परि क्लोम्नो
नाभ्या हृदयाद् अधि ।
यक्ष्मोधाम् अन्तरात्मनो
बहिर् निर् मन्त्रयामहे ॥
सर्वाष् टीकाः ...{Loading}...
०३ याः सीमानं विरुजन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः सीमानं विरुजन्ति
मूर्धानं प्रत्यर्षणीः ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः सीमानं विरुजन्ति
मूर्धानं प्रत्यर्षणीः ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ या हृदयम् उपसर्पन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या हृदयम् उपसर्पन्त्य्
अनुतन्वन्ति कीकसाः ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
या हृदयम् उपसर्पन्त्य्
अनुतन्वन्ति कीकसाः ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०५ याः पार्श्वे उपर्षन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
याः पार्श्वे उपर्षन्त्य्
अनुनिक्षन्ति पृष्टीः ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
याः पार्श्वे उपर्षन्त्य्
अनुनिक्षन्ति पृष्टीः ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०६ यास् तिरश्चीर् उपर्षन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यास् तिरश्चीर् उपर्षन्त्य्
अर्षणीर् वक्षणाभ्यः ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
यास् तिरश्चीर् उपर्षन्त्य्
अर्षणीर् वक्षणाभ्यः ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०७ या गुदा अनुसर्पन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या गुदा अनुसर्पन्त्य्
आन्त्राणि योपयन्ति च ।
(…) ॥ (see 3cd)
मूलम् ...{Loading}...
मूलम् (GR)
या गुदा अनुसर्पन्त्य्
आन्त्राणि योपयन्ति च ।
(…) ॥ (see 3cd)
सर्वाष् टीकाः ...{Loading}...
०८ या मज्ज्ञो अनुसर्पन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या मज्ज्ञो अनुसर्पन्ति
परूंषि विरुजन्ति च ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या मज्ज्ञो अनुसर्पन्ति
परूंषि विरुजन्ति च ।
अहिंसन्तीर् अनामया
निर् द्रवन्ति बहिर् बिलम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये अङ्गानि मदयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ये अङ्गानि मदयन्ति
यक्ष्मासो रोपणासः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अङ्गानि मदयन्ति
यक्ष्मासो रोपणासः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
सर्वाष् टीकाः ...{Loading}...
१० विसल्पकस्य विद्रधस्य वातीकारस्य
विश्वास-प्रस्तुतिः ...{Loading}...
विसल्पकस्य विद्रधस्य
वातीकारस्य वालजेः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विसल्पकस्य विद्रधस्य
वातीकारस्य वालजेः ।
यक्ष्माणां सर्वेषां विषं
निर् अवोचम् अहं त्वत् ॥
सर्वाष् टीकाः ...{Loading}...
११ पादाभ्यां ते कुल्फाभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
पादाभ्यां ते कुल्फाभ्यां
जङ्गाभ्यां जानुभ्याम् ऊरुभ्यां
श्रोणिभ्यां परि भंससः ।
अनूक्याद् अर्षणीर् उष्णिहाभ्यो
ग्रीवाभ्यः स्कन्धेभ्यश्
शीर्ष्णो रोगम् अनीनशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पादाभ्यां ते कुल्फाभ्यां
जङ्गाभ्यां जानुभ्याम् ऊरुभ्यां
श्रोणिभ्यां परि भंससः ।
अनूक्याद् अर्षणीर् उष्णिहाभ्यो
ग्रीवाभ्यः स्कन्धेभ्यश्
शीर्ष्णो रोगम् अनीनशम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ सं ते शीर्ष्णः
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते शीर्ष्णः कपालानि
हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो
ऽङ्गरोगम् अनीनशत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं ते शीर्ष्णः कपालानि
हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो
ऽङ्गरोगम् अनीनशत् ॥