सर्वाष् टीकाः ...{Loading}...
०१ इदावत्सरं च परिवत्सरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदावत्सरं च परिवत्सरं च
ब्रध्नस्य विष्टपि परमे व्योमन् ।
नाकेन नाकम् अभि सं भवौदन ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदावत्सरं च परिवत्सरं च
ब्रध्नस्य विष्टपि परमे व्योमन् ।
नाकेन नाकम् अभि सं भवौदन ॥
सर्वाष् टीकाः ...{Loading}...
०२ साध्या नयन्तु मुखतो
विश्वास-प्रस्तुतिः ...{Loading}...
साध्या नयन्तु मुखतो ममैतम्
आदित्या रुद्रा वसवः सचेतसः ।
विश्वे देवा ऋतुभिः संविदाना
इमं रक्षन्तु सदम् अप्रमादम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
साध्या नयन्तु मुखतो ममैतम्
आदित्या रुद्रा वसवः सचेतसः ।
विश्वे देवा ऋतुभिः संविदाना
इमं रक्षन्तु सदम् अप्रमादम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदावत्सरं च परिवत्सरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदावत्सरं च परिवत्सरं च
संवत्सरम् अहोरात्राणि मासः ।
सूर्यस्याग्नेश् चन्द्रमसो ऽनुभूतिं (Bhatt. ’nubhūtaṃ)
वातस्याभूतिम् अन्व् आभवौदन ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदावत्सरं च परिवत्सरं च
संवत्सरम् अहोरात्राणि मासः ।
सूर्यस्याग्नेश् चन्द्रमसो ऽनुभूतिं (Bhatt. ’nubhūtaṃ)
वातस्याभूतिम् अन्व् आभवौदन ॥
सर्वाष् टीकाः ...{Loading}...
०४ यम् ईडते पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
यम् ईडते पितरो यं च देवाः
पुरोहितं तपसा ब्रह्मणा च ।
स्वधाम् ऊर्जम् अक्षितिम् आ जुहोमि
वाते देवे पवमाने बृहस्पतौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यम् ईडते पितरो यं च देवाः
पुरोहितं तपसा ब्रह्मणा च ।
स्वधाम् ऊर्जम् अक्षितिम् आ जुहोमि
वाते देवे पवमाने बृहस्पतौ ॥
सर्वाष् टीकाः ...{Loading}...
०५ चतुर्धेत्य् ओदनः कल्पमान
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर्धेत्य् ओदनः कल्पमान
ऊर्जा देवान् स्वधा पितॄन् ।
शरीरं मनुष्यान् आशितंभवो ब्राह्मणान्
सो ऽस्माकम् अस्तु परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर्धेत्य् ओदनः कल्पमान
ऊर्जा देवान् स्वधा पितॄन् ।
शरीरं मनुष्यान् आशितंभवो ब्राह्मणान्
सो ऽस्माकम् अस्तु परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयं पन्था ओदन
विश्वास-प्रस्तुतिः ...{Loading}...
अयं पन्था ओदन देवयानो
अनारुद्धो मृत्युना तेन याहि ।
अदब्धः स्वतो निहितः सुकृद्भिर् (Bhatt. sukṛtibhir)
ब्रह्मणा शिष्टः प्रशिषा यमस्य
सो (ऽस्माकम् अस्तु परमे व्योमन्) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं पन्था ओदन देवयानो
अनारुद्धो मृत्युना तेन याहि ।
अदब्धः स्वतो निहितः सुकृद्भिर् (Bhatt. sukṛtibhir)
ब्रह्मणा शिष्टः प्रशिषा यमस्य
सो (ऽस्माकम् अस्तु परमे व्योमन्) ॥
सर्वाष् टीकाः ...{Loading}...
०७ यत्र ते गृहा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र ते गृहा ओदन तत् परेहि
यत्रापां तद् उ गच्छन्त्व् आपः ।
यत्र योनिम् ओदनं ब्राह्मणा विदुः
सो अस्माकम् अस्तु परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र ते गृहा ओदन तत् परेहि
यत्रापां तद् उ गच्छन्त्व् आपः ।
यत्र योनिम् ओदनं ब्राह्मणा विदुः
सो अस्माकम् अस्तु परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
०८ हुतं ते वाचि
विश्वास-प्रस्तुतिः ...{Loading}...
हुतं ते वाचि हुतम् अस्तु चक्षुषि
हुतं विज्ञाने हुतम् अस्तु ते बले ।
श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते
हुतं कामे च हुतम् अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
हुतं ते वाचि हुतम् अस्तु चक्षुषि
हुतं विज्ञाने हुतम् अस्तु ते बले ।
श्रोत्रे प्राणे ते हुतं प्रजामृतत्वे ते
हुतं कामे च हुतम् अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् वाग्नेयो यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वाग्नेयो यदि वास्यैन्द्रो
यदि मारुतो यदि वैश्वदेवः ।
यस् ते अग्निर् नृमणा नाम हृद्यस्
तस्मिन्न् एष सुहुतो अस्त्व् ओदनः
सो अस्माकम् अस्तु परमे व्योमन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वाग्नेयो यदि वास्यैन्द्रो
यदि मारुतो यदि वैश्वदेवः ।
यस् ते अग्निर् नृमणा नाम हृद्यस्
तस्मिन्न् एष सुहुतो अस्त्व् ओदनः
सो अस्माकम् अस्तु परमे व्योमन् ॥
सर्वाष् टीकाः ...{Loading}...
१० य आविवेश नृमणा
विश्वास-प्रस्तुतिः ...{Loading}...
य आविवेश नृमणा मनुष्याꣳ
अग्नीनाम् अग्निः प्रथमो वयोधाः ।
तस्मिन्न् एषः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आविवेश नृमणा मनुष्याꣳ
अग्नीनाम् अग्निः प्रथमो वयोधाः ।
तस्मिन्न् एषः (…) ॥