०७०

सर्वाष् टीकाः ...{Loading}...

०१ द्यौर् जवेना पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौर् जवेना पृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां
प्रसूतो ब्राह्मणेभ्यो निर् वपामि ॥

०२ ऋषिभ्यस् त्वा र्षेयेभ्यस्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋषिभ्यस् त्वा र्षेयेभ्यस् त्वा (निर् वपामि) ॥

०३ जुष्टतमं वह्नितमं पप्रितमम्

विश्वास-प्रस्तुतिः ...{Loading}...

जुष्टतमं वह्नितमं पप्रितमं सस्नितमम्
ऊर्जो भागम् अक्षितम् अक्षितये निर् वपामि ॥

०४ वसवस् त्वा गायत्रेण

विश्वास-प्रस्तुतिः ...{Loading}...

वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु ॥

०५ रुद्रास् त्वा त्रैष्टुभेन

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्रास् त्वा त्रैष्टुभेन छन्दसा निर् वपन्तु ॥

०६ आदित्यास् त्वा जागतेन

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्यास् त्वा जागतेन छन्दसा निर् वपन्तु ॥

०७ इदम् अभिराव्णाम् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् अभिराव्णाम्
इदम् अभिगत्वराणाम्
इदम् अभिमन्यूनाम् ॥

०८ यथा कूपः शतखाः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा कूपः शतखाः सहस्रखा नोपदस्यति ।
एवेदं मोप दसत् तीर्थम् अश्विनोर् इव ॥

०९ यो नो द्वेषन्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो द्वेषन् मनसा यश् च वाचा
दैव्ये लोक उत मानुषे यः ।
ग्राव्णा हन्तु महता तस्य सर्वम्
इन्द्रो देवो मघवाञ् छचीपतिः ॥ (Bhatt. śacīpatiḥ)

१० वीरुत्सु वस्त्रं परिजायैतद्

विश्वास-प्रस्तुतिः ...{Loading}...

वीरुत्सु वस्त्रं परिजायैतद्
ऊर्जा सोम पुनर् आ विशेह नः ।
दृंहस्व बाह्वो अम्ब धृष्व मा रिषो
अग्निश् चैतत् सनिष्यथ ॥

११ देवीर् आप ऊर्जो

विश्वास-प्रस्तुतिः ...{Loading}...

देवीर् आप ऊर्जो भागाय वो ऽक्षिता
अक्षितय आ सिञ्चामि ॥