सर्वाष् टीकाः ...{Loading}...
०१ द्यौर् जवेना पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
द्यौर् जवेना पृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां
प्रसूतो ब्राह्मणेभ्यो निर् वपामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यौर् जवेना पृथिवी वरिम्णान्तरिक्षं महित्वापो भूम्ना ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां
प्रसूतो ब्राह्मणेभ्यो निर् वपामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ ऋषिभ्यस् त्वा र्षेयेभ्यस्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋषिभ्यस् त्वा र्षेयेभ्यस् त्वा (निर् वपामि) ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋषिभ्यस् त्वा र्षेयेभ्यस् त्वा (निर् वपामि) ॥
सर्वाष् टीकाः ...{Loading}...
०३ जुष्टतमं वह्नितमं पप्रितमम्
विश्वास-प्रस्तुतिः ...{Loading}...
जुष्टतमं वह्नितमं पप्रितमं सस्नितमम्
ऊर्जो भागम् अक्षितम् अक्षितये निर् वपामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
जुष्टतमं वह्नितमं पप्रितमं सस्नितमम्
ऊर्जो भागम् अक्षितम् अक्षितये निर् वपामि ॥
सर्वाष् टीकाः ...{Loading}...
०४ वसवस् त्वा गायत्रेण
विश्वास-प्रस्तुतिः ...{Loading}...
वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वसवस् त्वा गायत्रेण छन्दसा निर् वपन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०५ रुद्रास् त्वा त्रैष्टुभेन
विश्वास-प्रस्तुतिः ...{Loading}...
रुद्रास् त्वा त्रैष्टुभेन छन्दसा निर् वपन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुद्रास् त्वा त्रैष्टुभेन छन्दसा निर् वपन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०६ आदित्यास् त्वा जागतेन
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्यास् त्वा जागतेन छन्दसा निर् वपन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्यास् त्वा जागतेन छन्दसा निर् वपन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०७ इदम् अभिराव्णाम् इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् अभिराव्णाम्
इदम् अभिगत्वराणाम्
इदम् अभिमन्यूनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् अभिराव्णाम्
इदम् अभिगत्वराणाम्
इदम् अभिमन्यूनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा कूपः शतखाः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा कूपः शतखाः सहस्रखा नोपदस्यति ।
एवेदं मोप दसत् तीर्थम् अश्विनोर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा कूपः शतखाः सहस्रखा नोपदस्यति ।
एवेदं मोप दसत् तीर्थम् अश्विनोर् इव ॥
सर्वाष् टीकाः ...{Loading}...
०९ यो नो द्वेषन्
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो द्वेषन् मनसा यश् च वाचा
दैव्ये लोक उत मानुषे यः ।
ग्राव्णा हन्तु महता तस्य सर्वम्
इन्द्रो देवो मघवाञ् छचीपतिः ॥ (Bhatt. śacīpatiḥ)
मूलम् ...{Loading}...
मूलम् (GR)
यो नो द्वेषन् मनसा यश् च वाचा
दैव्ये लोक उत मानुषे यः ।
ग्राव्णा हन्तु महता तस्य सर्वम्
इन्द्रो देवो मघवाञ् छचीपतिः ॥ (Bhatt. śacīpatiḥ)
सर्वाष् टीकाः ...{Loading}...
१० वीरुत्सु वस्त्रं परिजायैतद्
विश्वास-प्रस्तुतिः ...{Loading}...
वीरुत्सु वस्त्रं परिजायैतद्
ऊर्जा सोम पुनर् आ विशेह नः ।
दृंहस्व बाह्वो अम्ब धृष्व मा रिषो
अग्निश् चैतत् सनिष्यथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
वीरुत्सु वस्त्रं परिजायैतद्
ऊर्जा सोम पुनर् आ विशेह नः ।
दृंहस्व बाह्वो अम्ब धृष्व मा रिषो
अग्निश् चैतत् सनिष्यथ ॥
सर्वाष् टीकाः ...{Loading}...
११ देवीर् आप ऊर्जो
विश्वास-प्रस्तुतिः ...{Loading}...
देवीर् आप ऊर्जो भागाय वो ऽक्षिता
अक्षितय आ सिञ्चामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवीर् आप ऊर्जो भागाय वो ऽक्षिता
अक्षितय आ सिञ्चामि ॥