०६७

सर्वाष् टीकाः ...{Loading}...

०१ द्वादशारं नहि तज्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वादशारं नहि तज् जराय
वर्वर्ति चक्रं परि द्याम् ऋतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र
सप्त शतानि विंशतिश् च तस्थुः ॥

०२ पञ्चपादं पितरं द्वादशाकृतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चपादं पितरं द्वादशाकृतिं
दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरि विचक्षणं
सप्तचक्रे षडर आहुर् अर्पितम् ॥

०३ पञ्चारे चक्रे परिवर्तमाने

विश्वास-प्रस्तुतिः ...{Loading}...

पञ्चारे चक्रे परिवर्तमाने
तस्मिन्न् आ तस्थुर् भुवनानि विश्वा ।
तस्य नाक्षस् तप्यते भूरिभारः
सनाद् एव न छिद्यते सनाभिः ॥

०४ सनेमि चक्रम् अजरम्

विश्वास-प्रस्तुतिः ...{Loading}...

सनेमि चक्रम् अजरं वि वावृत
उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्य् आवृतं
यस्मिन्न् आ विश्वा भुवनान्य् आर्पिता ॥

०५ साकञ्जानां सप्तथम् आहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

साकंजानां सप्तथम् आहुर् एकजं
षड् इद् यमा ऋषयो देवजा इति ।
तेषाम् इष्टानि विहितानि धामशः
स्थात्रे रेजन्ते विकृतानि रूपशः ॥

०६ स्त्रियः सतीस् ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्त्रियः सतीस् ताꣳ उ मे पुंस आहुः
पश्यद् अक्षण्वान् न वि चेतद् अन्धः । (Bhatt. akṣanvāṃ)
कविर् यः पुत्रः स ईम् आ चिकेत
यस् ता विजानात् स पितुष् पितासत् ॥

०७ अवः परेण पर

विश्वास-प्रस्तुतिः ...{Loading}...

अवः परेण पर एनावरेण
पदा वत्सं बिभ्रती गौर् उद् अस्थात् ।
सा कद्रीची कं स्विद् अर्धं परागात्
सा क्व स्वित् सूते नहि यूथे अस्मिन् ॥

०८ अवः परेण पितरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अवः परेण पितरं यो अस्य-
-अनुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद् देवं
मनः कुतो अधि प्रजातम् ॥

०९ ये अर्वाञ्चस् ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये अर्वाञ्चस् ताꣳ उ पराच आहुर्
ये पराञ्चस् ताꣳ उ अर्वाच आहुः ।
इन्द्रश् च या चक्रथुः सोम तानि
धुरा नि युक्ता रजसो वहन्ति ॥

१० द्वा सुपर्णा सयुजा

विश्वास-प्रस्तुतिः ...{Loading}...

द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परि षस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो अभि चाकशीति ॥

११ यस्मिन् वृक्षे मध्वदः

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मिन् वृक्षे मध्वदः सुपर्णा
निविशन्ते सुवते चाधि विश्वे ।
तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे
तन् नोन् नशद् यः पितरं न वेद ॥

१२ यत्रा सुपर्णा अमृतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रा सुपर्णा अमृतस्य भक्षम्
अनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः
स मा धीरः पाकम् अत्रा विवेश ॥