सर्वाष् टीकाः ...{Loading}...
०१ यथा यशः कन्यायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशः कन्यायां
यथास्मिन् संभृते रथे ।
(…) ॥ (see 16.64.8cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशः कन्यायां
यथास्मिन् संभृते रथे ।
(…) ॥ (see 16.64.8cdef)
सर्वाष् टीकाः ...{Loading}...
०२ यथा यशश् चन्द्रमस्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशश् चन्द्रमस्य्
आदित्ये च नृचक्षसि ।
(…) ॥ (see 16.64.8cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशश् चन्द्रमस्य्
आदित्ये च नृचक्षसि ।
(…) ॥ (see 16.64.8cdef)
सर्वाष् टीकाः ...{Loading}...
०३ यथा यशः प्रजापतौ
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशः प्रजापतौ
यथास्मिन् परमेष्ठिनि ।
(…) ॥ (see 16.64.8cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशः प्रजापतौ
यथास्मिन् परमेष्ठिनि ।
(…) ॥ (see 16.64.8cdef)
सर्वाष् टीकाः ...{Loading}...
०४ यथा देवेष्व् अमृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा देवेष्व् अमृतं
यथैषु सत्यम् आहितम् ।
एवा मे वरणो मणिः (Bhatt. varuṇo)
कीर्तिं भूतिं नि यच्छतु
तेजसा मा सम् उक्षतु
यशसा सम् अनक्तु माम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा देवेष्व् अमृतं
यथैषु सत्यम् आहितम् ।
एवा मे वरणो मणिः (Bhatt. varuṇo)
कीर्तिं भूतिं नि यच्छतु
तेजसा मा सम् उक्षतु
यशसा सम् अनक्तु माम् ॥