सर्वाष् टीकाः ...{Loading}...
०१ अयं मे वरण
विश्वास-प्रस्तुतिः ...{Loading}...
अयं मे वरण उरसि (Bhatt. varuṇa)
राजा देवो वनस्पतिः ।
स मे क्षत्रं च राष्ट्रं च
पशून् ओजश् च मे दधत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं मे वरण उरसि (Bhatt. varuṇa)
राजा देवो वनस्पतिः ।
स मे क्षत्रं च राष्ट्रं च
पशून् ओजश् च मे दधत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमं बिभर्मि वरणम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं बिभर्मि वरणम् (Bhatt. varuṇaṃ)
आयुष्माञ् छतशारदः । (āyuṣmāṃ)
स मे शत्रून् वि बाधताम्
इन्द्रो दस्यून् इवासुरान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं बिभर्मि वरणम् (Bhatt. varuṇaṃ)
आयुष्माञ् छतशारदः । (āyuṣmāṃ)
स मे शत्रून् वि बाधताम्
इन्द्रो दस्यून् इवासुरान् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा वातो वनस्पतीन्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वातो वनस्पतीन्
जीर्णान् भनक्त्य् ओजसा ।
एवा सपत्नांस् त्वं भङ्धि
पूर्वाञ् जातान् उतापरान् (Bhatt. pūrvāṃ)
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
मूलम् ...{Loading}...
मूलम् (GR)
यथा वातो वनस्पतीन्
जीर्णान् भनक्त्य् ओजसा ।
एवा सपत्नांस् त्वं भङ्धि
पूर्वाञ् जातान् उतापरान् (Bhatt. pūrvāṃ)
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
सर्वाष् टीकाः ...{Loading}...
०४ यथा वातेन प्रक्षीणा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वातेन प्रक्षीणा
वृक्षाः शेरे न्यर्पिताः ।
(एवा सपत्नांस्) त्वं सर्वान्
प्र क्षिणीहि न्यर्पय
पूर्वाञ् जातान् उतापरान्
वरणस् (त्वाभि रक्षतु) ॥ (Bhatt. varuṇas)
मूलम् ...{Loading}...
मूलम् (GR)
यथा वातेन प्रक्षीणा
वृक्षाः शेरे न्यर्पिताः ।
(एवा सपत्नांस्) त्वं सर्वान्
प्र क्षिणीहि न्यर्पय
पूर्वाञ् जातान् उतापरान्
वरणस् (त्वाभि रक्षतु) ॥ (Bhatt. varuṇas)
सर्वाष् टीकाः ...{Loading}...
०५ यथा वातश् चाग्निश्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वातश् चाग्निश् च
सर्वान् प्सातो वनस्पतीन् ।
एवा सपत्नांस् त्वं प्साहि
पूर्वाञ् जातान् उतापरान्
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
मूलम् ...{Loading}...
मूलम् (GR)
यथा वातश् चाग्निश् च
सर्वान् प्सातो वनस्पतीन् ।
एवा सपत्नांस् त्वं प्साहि
पूर्वाञ् जातान् उतापरान्
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
सर्वाष् टीकाः ...{Loading}...
०६ तांस् त्वं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
तांस् त्वं प्र छिन्धि वरण (Bhatt. varuṇa)
पुरा दिष्टात् पुरायुषः ।
य इमं पशुषु दिप्सन्ति
ये चास्य राष्ट्रदिप्सवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तांस् त्वं प्र छिन्धि वरण (Bhatt. varuṇa)
पुरा दिष्टात् पुरायुषः ।
य इमं पशुषु दिप्सन्ति
ये चास्य राष्ट्रदिप्सवः ॥
सर्वाष् टीकाः ...{Loading}...
०७ यथा सूर्यो अतिभाति
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सूर्यो अतिभाति
यथास्मिन् तेज आहितम् ।
एवा सपत्नांस् त्वं सर्वान्
अति भाहि श्वःश्वो
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
मूलम् ...{Loading}...
मूलम् (GR)
यथा सूर्यो अतिभाति
यथास्मिन् तेज आहितम् ।
एवा सपत्नांस् त्वं सर्वान्
अति भाहि श्वःश्वो
वरणस् त्वाभि रक्षतु ॥ (Bhatt. varuṇas)
सर्वाष् टीकाः ...{Loading}...
०८ यथा यशः पृथिव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशः पृथिव्यां
यथास्मिञ् जातवेदसि ।
एवा मे वरणो मणिः (Bhatt. varuṇo)
कीर्तिं भूतिं नि यच्छतु
तेजसा मा सम् उक्षतु
यशसा सम् अनक्तु माम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशः पृथिव्यां
यथास्मिञ् जातवेदसि ।
एवा मे वरणो मणिः (Bhatt. varuṇo)
कीर्तिं भूतिं नि यच्छतु
तेजसा मा सम् उक्षतु
यशसा सम् अनक्तु माम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ यथा यशो अग्निहोत्रे
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशो अग्निहोत्रे
वषट्कारे यथा यशः ।
(…) ॥ (see 8cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशो अग्निहोत्रे
वषट्कारे यथा यशः ।
(…) ॥ (see 8cdef)
सर्वाष् टीकाः ...{Loading}...
१० यथा यशः सोमपीथे
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यशः सोमपीथे
मधुपर्के यथा यशः ।
(…) ॥ (see 8cdef)
मूलम् ...{Loading}...
मूलम् (GR)
यथा यशः सोमपीथे
मधुपर्के यथा यशः ।
(…) ॥ (see 8cdef)