सर्वाष् टीकाः ...{Loading}...
०१ नैनं चक्षुर् जहाति
विश्वास-प्रस्तुतिः ...{Loading}...
नैनं चक्षुर् जहाति
न प्राणो जरसः पुरः ।
पुरं यो ब्रह्मणो वेद
यस्मात् पुरुष उच्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
नैनं चक्षुर् जहाति
न प्राणो जरसः पुरः ।
पुरं यो ब्रह्मणो वेद
यस्मात् पुरुष उच्यते ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो वै ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वै तां ब्रह्मणो वेद-
-अमृतेनावृतां पुरम् । (Bhatt. āmṛtāṃ)
तस्मै ब्रह्म च ब्राह्म्याश् च-
-आयुष् प्राणं प्रजां ददुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वै तां ब्रह्मणो वेद-
-अमृतेनावृतां पुरम् । (Bhatt. āmṛtāṃ)
तस्मै ब्रह्म च ब्राह्म्याश् च-
-आयुष् प्राणं प्रजां ददुः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अष्टाचक्रा नवद्वारा देवाणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अष्टाचक्रा नवद्वारा
देवाणां पूर् अयोध्या ।
तस्यां हिरण्ययः कोशः
स्वर्गो ज्योतिषावृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अष्टाचक्रा नवद्वारा
देवाणां पूर् अयोध्या ।
तस्यां हिरण्ययः कोशः
स्वर्गो ज्योतिषावृतः ॥
सर्वाष् टीकाः ...{Loading}...
०४ तस्मिन् हिरण्यये कोशे
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मिन् हिरण्यये कोशे
त्र्यरे त्रिप्रतिष्ठिते । (Bhatt. triyare)
तस्मिन् यद् अन्तर् आत्मन्वत्
तद् वै ब्रह्मविदो विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्मिन् हिरण्यये कोशे
त्र्यरे त्रिप्रतिष्ठिते । (Bhatt. triyare)
तस्मिन् यद् अन्तर् आत्मन्वत्
तद् वै ब्रह्मविदो विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्रभ्राजमानां हरिणीं यशसा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रभ्राजमानां हरिणीं
यशसा संपरीवृताम् ।
पुरं हिरण्मयीं ब्रह्मा
विवेशापराजिताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रभ्राजमानां हरिणीं
यशसा संपरीवृताम् ।
पुरं हिरण्मयीं ब्रह्मा
विवेशापराजिताम् ॥