०६१

सर्वाष् टीकाः ...{Loading}...

०१ केन देवां अनु

विश्वास-प्रस्तुतिः ...{Loading}...

केन देवाꣳ अनु क्षियति (Bhatt. kṣati)
केन दैवीर् अजनयद् दिशः ।
केनेदम् अन्यन् नक्षत्रं (Bhatt. anyaṃ)
केन सत् क्षत्रम् उच्यते ॥

०२ केन पर्जन्यम् आप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

केन पर्जन्यम् आप्नोति
केन सोमं विचक्षणम् ।
केनेमम् अग्निं पुरुषः
केन संवत्सरं ममे ॥

०३ केनेयं भूमिर् निहिता

विश्वास-प्रस्तुतिः ...{Loading}...

केनेयं भूमिर् निहिता
केन द्यौर् उत्तरा हिता ।
केनेदम् ऊर्ध्वं तिर्यक् च-
-अन्तरिक्षं व्यचो हितम् ॥

०४ ब्रह्मणा भूमिर् निहिता

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मणा भूमिर् निहिता
ब्रह्म द्याम् उत्तरां दधौ ।
ब्रह्मेदम् ऊर्ध्वं तिर्यक् च-
-अन्तरिक्षं व्यचो हितम् ॥

०५ केन श्रोत्रियम् आप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

केन श्रोत्रियम् आप्नोति
केनेमं परमेष्ठिनम् ।
केन यज्ञश् च श्रद्धा च
केनास्मिन् निहितं मनः ॥

०६ ब्रह्म श्रोत्रियम् आप्नोति

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म श्रोत्रियम् आप्नोति
ब्रह्मेमं परमेष्ठिनम् ।
ब्रह्म यज्ञश् च श्रद्धा च
ब्रह्मास्मिन् निहितं मनः ॥

०७ क इदम् अस्थ्य्

विश्वास-प्रस्तुतिः ...{Loading}...

क इदम् अस्थ्य् असृजत
क इदं मांसं सम् अभरत् ।
क इमां त्वचं च लोम च
क इदं रूपं सम् ऐरयत् ॥

०८ ब्रह्मास्थ्य् असृजत ब्रह्म

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मास्थ्य् असृजत
ब्रह्म मांसं सम् अभरत् ।
ब्रह्म त्वचं च लोम च
ब्रह्म रूपं सम् ऐरयत् ॥

०९ क इदं चक्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

क इदं चक्षुर् असृजत
कः प्राणं खेष्व् आवयत् । (Bhatt. āmayat)
क इदं मनश् च वाचं च
क इमां सम् अभरत् पुरम् ॥

१० ब्रह्म चक्षुर् असृजत

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म चक्षुर् असृजत
ब्रह्म खे प्राणम् आवयत् ।
ब्रह्म मनश् च वाचं च
ब्रह्म सम् अभरत् पुरम् ॥