०६०

सर्वाष् टीकाः ...{Loading}...

०१ प्रियाप्रियाणि बहुला स्वप्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रियाप्रियाणि बहुला
स्वप्नं संबाधतन्द्र्यः ।
आनन्दम् उग्रो नन्दांश् च
तान् उद् वहति पूरुषः ॥

०२ आर्तिर् अवर्तिर् निरृतिः

विश्वास-प्रस्तुतिः ...{Loading}...

आर्तिर् अवर्तिर् निरृतिः (Bhatt. avarti)
कुतो नु पुरुषे ऽमतिः ।
राद्धिः समृद्धिर् अव्यृद्धिर् (Bhatt. advṛddhir)
मतिर् उदितयः कुतः ॥

०३ को अस्मिन्न् आपो

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्मिन्न् आपो अदधाद् विषूवृतः
पुरूच्युतः सिन्धुसृत्याय जाताः ।
तीव्रारुणा लोहिनीस् ताम्रधूम्रा
ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥

०४ को अस्मिन् प्राणम्

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्मिन् प्राणम् अदधात्
को अपानं व्यानम् उ ।
समानम् अस्मिन् को देवो
ऽधि शिश्राय पूरुषे ॥

०५ को अस्मिन् रूपम्

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्मिन् रूपम् अदधात्
को मह्मानं च नाम च ।
गातुं को अस्मिन् कः केतुं
कश् चरित्राणि पूरुषे ॥

०६ को अस्मिन् रेतो

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्मिन् रेतो अदधात्
तन्तुर् आ तायताम् इति ।
मेधां को अस्मिन्न् अध्य् औहत्
को बाणं को नृतो दधौ ॥

०७ को वाससा पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

को वाससा पर्य् अदधात्
को अस्यायुर् अकल्पयत् ।
बलं को अस्मै प्रायच्छत्
को अस्याकल्पयज् जवम् ॥

०८ को अस्मिन् यज्ञम्

विश्वास-प्रस्तुतिः ...{Loading}...

को अस्मिन् यज्ञम् अदधाद्
एको अग्रे अधि पूरुषे ।
को अस्मिन् सत्यं को ऽनृतं
को मृत्युं को ऽमृतं दधौ

०९ केनापो अन्व् अतनुत

विश्वास-प्रस्तुतिः ...{Loading}...

केनापो अन्व् अतनुत
केनाहर् अकृणोद् रुचे ।
उषसं केनान्वैन्ध
केन सायंभवं ददे ॥

१० केनेमां भूमिम् और्णोत्

विश्वास-प्रस्तुतिः ...{Loading}...

केनेमां भूमिम् और्णोत्
केन पर्य् अभवद् दिवम् ।
केनाभि मह्ना पर्वतान्
केन कर्माणि पूरुषः ॥