०५८

सर्वाष् टीकाः ...{Loading}...

०१ एष वा ओदनः

विश्वास-प्रस्तुतिः ...{Loading}...

एष वा ओदनः सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठः ।
सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपात् सर्वपृष्ठो भवति य एवं वेद ॥

०२ य एवं विदुष

विश्वास-प्रस्तुतिः ...{Loading}...

य एवं विदुष उपद्रष्टा भवत्य् उपद्रष्टा प्राणं रुणद्धि ।
न च प्राणं रुणद्ध्य् अथ सर्वस्वं जीयते ॥ (Bhatt. aca)

०३ न च सर्वस्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

न च सर्वस्वं जीयते ऽथैनम् आहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति ।
अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति ॥