सर्वाष् टीकाः ...{Loading}...
०१ ततश् चैनम् अन्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येन शीर्ष्णा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि पतिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येन शीर्ष्णा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि पतिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०२ ततश् चैनम् अन्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येन मुखेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि ह्वरिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येन मुखेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि ह्वरिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०३ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
अन्धो भविष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
अन्धो भविष्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०४ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
बधिरो भविष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
बधिरो भविष्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०५ ततश् चैनम् अन्येनास्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येनास्येन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
वाक् ते ऽप क्रमिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येनास्येन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
वाक् ते ऽप क्रमिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०६ ततश् चैनम् अन्यया
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्यया जिह्वया प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्यया जिह्वया प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०७ ततश् चैनम् अन्यैर्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्यैर् दन्तैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
दन्तास् ते शत्स्यन्तीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्यैर् दन्तैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
दन्तास् ते शत्स्यन्तीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०८ ततश् चैनम् अन्यैः
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्यैः प्राणैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
प्राणस् त्वा हास्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्यैः प्राणैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
प्राणस् त्वा हास्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
०९ ततश् चैनम् अन्येनोरसा
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येनोरसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
कृष्या न रात्स्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येनोरसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
कृष्या न रात्स्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१० ततश् चैनम् अन्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येन व्यचसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येन व्यचसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
११ ततश् चैनम् अन्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येन पृष्ठेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येन पृष्ठेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१२ ततश् चैनम् अन्येनोदरेण
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येनोदरेण प्राशीर्
येनैतम् अग्रे प्राश्नन्
वरुणस् त्वा हनिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येनोदरेण प्राशीर्
येनैतम् अग्रे प्राश्नन्
वरुणस् त्वा हनिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१३ ततश् चैनम् अन्येन
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्येन वस्तिना प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्येन वस्तिना प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१४ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ऊरू ते ऽव पत्स्येते इत्य् एनम् आह ॥ (Bhatt. patvete)
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ऊरू ते ऽव पत्स्येते इत्य् एनम् आह ॥ (Bhatt. patvete)
सर्वाष् टीकाः ...{Loading}...
१५ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् । (Bhatt. (error?) yenaitam)
स्रामो भविष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् । (Bhatt. (error?) yenaitam)
स्रामो भविष्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१६ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्यां पद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
सर्पस् त्वा हनिष्यतीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्यां पद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
सर्पस् त्वा हनिष्यतीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१७ ततश् चैनम् अन्यस्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्यस्यां प्रतिष्ठयां प्राशीर्
यस्याम् एतम् अग्रे प्राश्नन् ।
अप्रतिष्ठानो भविष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्यस्यां प्रतिष्ठयां प्राशीर्
यस्याम् एतम् अग्रे प्राश्नन् ।
अप्रतिष्ठानो भविष्यसीत्य् एनम् आह ॥
सर्वाष् टीकाः ...{Loading}...
१८ ततश् चैनम् अन्याभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्य् एनम् आह ॥
मूलम् ...{Loading}...
मूलम् (GR)
ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्य् एनम् आह ॥