०५६

सर्वाष् टीकाः ...{Loading}...

०१ ततश् चैनम् अन्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येन शीर्ष्णा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि पतिष्यतीत्य् एनम् आह ॥

०२ ततश् चैनम् अन्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येन मुखेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
शिरस् ते वि ह्वरिष्यतीत्य् एनम् आह ॥

०३ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्याम् अक्षीभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
अन्धो भविष्यसीत्य् एनम् आह ॥

०४ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्यां श्रोत्राभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
बधिरो भविष्यसीत्य् एनम् आह ॥

०५ ततश् चैनम् अन्येनास्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येनास्येन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
वाक् ते ऽप क्रमिष्यतीत्य् एनम् आह ॥

०६ ततश् चैनम् अन्यया

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्यया जिह्वया प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
जिह्वा ते पूर्वा मरिष्यतीत्य् एनम् आह ॥

०७ ततश् चैनम् अन्यैर्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्यैर् दन्तैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
दन्तास् ते शत्स्यन्तीत्य् एनम् आह ॥

०८ ततश् चैनम् अन्यैः

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्यैः प्राणैः प्राशीर्
यैर् एतम् अग्रे प्राश्नन् ।
प्राणस् त्वा हास्यतीत्य् एनम् आह ॥

०९ ततश् चैनम् अन्येनोरसा

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येनोरसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
कृष्या न रात्स्यसीत्य् एनम् आह ॥

१० ततश् चैनम् अन्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येन व्यचसा प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
राजयक्ष्मस् त्वा हनिष्यतीत्य् एनम् आह ॥

११ ततश् चैनम् अन्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येन पृष्ठेन प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
विद्युत् त्वा हनिष्यतीत्य् एनम् आह ॥

१२ ततश् चैनम् अन्येनोदरेण

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येनोदरेण प्राशीर्
येनैतम् अग्रे प्राश्नन्
वरुणस् त्वा हनिष्यतीत्य् एनम् आह ॥

१३ ततश् चैनम् अन्येन

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्येन वस्तिना प्राशीर्
येनैतम् अग्रे प्राश्नन् ।
अप्सु मरिष्यसीत्य् एनम् आह ॥

१४ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्याम् ऊरुभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ऊरू ते ऽव पत्स्येते इत्य् एनम् आह ॥ (Bhatt. patvete)

१५ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्याम् अष्ठीवद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् । (Bhatt. (error?) yenaitam)
स्रामो भविष्यसीत्य् एनम् आह ॥

१६ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्यां पद्भ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
सर्पस् त्वा हनिष्यतीत्य् एनम् आह ॥

१७ ततश् चैनम् अन्यस्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्यस्यां प्रतिष्ठयां प्राशीर्
यस्याम् एतम् अग्रे प्राश्नन् ।
अप्रतिष्ठानो भविष्यसीत्य् एनम् आह ॥

१८ ततश् चैनम् अन्याभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ततश् चैनम् अन्याभ्यां हस्ताभ्यां प्राशीर्
याभ्याम् एतम् अग्रे प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्य् एनम् आह ॥