०५५

सर्वाष् टीकाः ...{Loading}...

०१ ब्रह्मवादिनो वदन्ति प्रत्यञ्चम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं शीर्ष्णा प्राशीः ॥

०२ कस्यैनं मुखेन प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं मुखेन प्राशीः ॥

०३ कस्यैनम् अक्षीभ्यां प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् अक्षीभ्यां प्राशीः ॥

०४ कस्यैनं श्रोत्राभ्यां प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं श्रोत्राभ्यां प्राशीः ॥

०५ कस्यैनम् आस्येन प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् आस्येन प्राशीः ॥

०६ कस्यैनं जिह्वया प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं जिह्वया प्राशीः ॥

०७ कस्यैनं दन्तैः प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं दन्तैः प्राशीः ॥

०८ कस्यैनं प्राणैः प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं प्राणैः प्राशीः ॥

०९ कस्यैनम् उरसा प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् उरसा प्राशीः ॥

१० कस्यैनं व्यचसा प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं व्यचसा प्राशीः ॥

११ कस्यैनं पृष्ठेन प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं पृष्ठेन प्राशीः ॥

१२ कस्यैनम् उदरेण प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् उदरेण प्राशीः ॥

१३ कस्यैनं वस्तिना प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं वस्तिना प्राशीः ॥

१४ कस्यैनम् ऊरुभ्यां प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् ऊरुभ्यां प्राशीः ॥

१५ कस्यैनम् अष्ठीवद्भ्यां प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनम् अष्ठीवद्भ्यां प्राशीः ॥

१६ कस्यैनं पद्भ्यां प्राशीः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्यैनं पद्भ्यां प्राशीः ॥

१७ कस्याम् एनं प्रतिष्ठायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abc)
कस्याम् एनं प्रतिष्ठायां प्राशीः ॥

१८ ब्रह्मवादिनो वदन्ति प्रत्यञ्चम्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं हस्ताभ्यां प्राशीः ॥