सर्वाष् टीकाः ...{Loading}...
०१ ब्रह्मवादिनो वदन्ति प्रत्यञ्चम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं शीर्ष्णा प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं शीर्ष्णा प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०२ कस्यैनं मुखेन प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं मुखेन प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं मुखेन प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०३ कस्यैनम् अक्षीभ्यां प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् अक्षीभ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् अक्षीभ्यां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ कस्यैनं श्रोत्राभ्यां प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं श्रोत्राभ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं श्रोत्राभ्यां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०५ कस्यैनम् आस्येन प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् आस्येन प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् आस्येन प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०६ कस्यैनं जिह्वया प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं जिह्वया प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं जिह्वया प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०७ कस्यैनं दन्तैः प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं दन्तैः प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं दन्तैः प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०८ कस्यैनं प्राणैः प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं प्राणैः प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं प्राणैः प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
०९ कस्यैनम् उरसा प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् उरसा प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् उरसा प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१० कस्यैनं व्यचसा प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं व्यचसा प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं व्यचसा प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
११ कस्यैनं पृष्ठेन प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं पृष्ठेन प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं पृष्ठेन प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१२ कस्यैनम् उदरेण प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् उदरेण प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् उदरेण प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१३ कस्यैनं वस्तिना प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं वस्तिना प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं वस्तिना प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१४ कस्यैनम् ऊरुभ्यां प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् ऊरुभ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् ऊरुभ्यां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१५ कस्यैनम् अष्ठीवद्भ्यां प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनम् अष्ठीवद्भ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनम् अष्ठीवद्भ्यां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१६ कस्यैनं पद्भ्यां प्राशीः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्यैनं पद्भ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्यैनं पद्भ्यां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१७ कस्याम् एनं प्रतिष्ठायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abc)
कस्याम् एनं प्रतिष्ठायां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abc)
कस्याम् एनं प्रतिष्ठायां प्राशीः ॥
सर्वाष् टीकाः ...{Loading}...
१८ ब्रह्मवादिनो वदन्ति प्रत्यञ्चम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं हस्ताभ्यां प्राशीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मवादिनो वदन्ति
प्रत्यञ्चम् ओदनं प्राशीः पराञ्चां (Bhatt. parāñcā)
त्वम् ओदनं प्राशीस् त्वाम् ओदना इति ।
कस्यैनं हस्ताभ्यां प्राशीः ॥