०५२

सर्वाष् टीकाः ...{Loading}...

०१ अपास्माद् ब्राह्मणीसन्धाम् अपधारान्

विश्वास-प्रस्तुतिः ...{Loading}...

अपास्माद् ब्राह्मणीसन्धाम्
अपधारान् नि दध्मसि ।
इन्द्राग्नी नः सवेदसाव्
अर्णवाद् अधि मुञ्चताम् ॥

०२ नमस् ते ब्राह्मणीसन्धे

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते ब्राह्मणीसन्धे
परेहि यत एयथ
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्
तं ते प्र सुवामि तम् अधि प्र सूताः ॥ (Bhatt. prasūtā)

०३ अपारं त्वाहुर् अर्णवम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपारं त्वाहुर् अर्णवम्
अनिनायां न ये विदुः । (Bhatt. anināyāṃ; read aniryājyaṃ?)
यस् ते वेदोदरम् आस्यं
महत् साक्षाद् वेद मुखं
तव नियाजं तव ते विदुः ॥

०४ इन्द्रेण क्ल्̥प्ता योनिर्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रेण क्ल्̥प्ता योनिर्
नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमानः
स्वर्गे लोके अपि नः कृणोतु ॥