सर्वाष् टीकाः ...{Loading}...
०१ अपास्माद् ब्राह्मणीसन्धाम् अपधारान्
विश्वास-प्रस्तुतिः ...{Loading}...
अपास्माद् ब्राह्मणीसन्धाम्
अपधारान् नि दध्मसि ।
इन्द्राग्नी नः सवेदसाव्
अर्णवाद् अधि मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपास्माद् ब्राह्मणीसन्धाम्
अपधारान् नि दध्मसि ।
इन्द्राग्नी नः सवेदसाव्
अर्णवाद् अधि मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नमस् ते ब्राह्मणीसन्धे
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते ब्राह्मणीसन्धे
परेहि यत एयथ
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्
तं ते प्र सुवामि तम् अधि प्र सूताः ॥ (Bhatt. prasūtā)
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते ब्राह्मणीसन्धे
परेहि यत एयथ
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्
तं ते प्र सुवामि तम् अधि प्र सूताः ॥ (Bhatt. prasūtā)
सर्वाष् टीकाः ...{Loading}...
०३ अपारं त्वाहुर् अर्णवम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपारं त्वाहुर् अर्णवम्
अनिनायां न ये विदुः । (Bhatt. anināyāṃ; read aniryājyaṃ?)
यस् ते वेदोदरम् आस्यं
महत् साक्षाद् वेद मुखं
तव नियाजं तव ते विदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपारं त्वाहुर् अर्णवम्
अनिनायां न ये विदुः । (Bhatt. anināyāṃ; read aniryājyaṃ?)
यस् ते वेदोदरम् आस्यं
महत् साक्षाद् वेद मुखं
तव नियाजं तव ते विदुः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इन्द्रेण क्ल्̥प्ता योनिर्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेण क्ल्̥प्ता योनिर्
नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमानः
स्वर्गे लोके अपि नः कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रेण क्ल्̥प्ता योनिर्
नरको अस्याः कुलायम् ।
महान् समुद्रो रजसो विमानः
स्वर्गे लोके अपि नः कृणोतु ॥