सर्वाष् टीकाः ...{Loading}...
०१ रोहिणी चासि सुरोहिणी
विश्वास-प्रस्तुतिः ...{Loading}...
रोहिणी चासि सुरोहिणी चासि
तस्यास् ते ऽन्नं चान्नाद्यं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
रोहिणी चासि सुरोहिणी चासि
तस्यास् ते ऽन्नं चान्नाद्यं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०२ सरा चासि सरस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
सरा चासि सरस्वती चासि
तस्यास् ते ब्रह्म च क्षत्रं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सरा चासि सरस्वती चासि
तस्यास् ते ब्रह्म च क्षत्रं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ वसुभृच् चासि वसुमती
विश्वास-प्रस्तुतिः ...{Loading}...
वसुभृच् चासि वसुमती चासि
तस्यास् ते सूनृता चेरा च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वसुभृच् चासि वसुमती चासि
तस्यास् ते सूनृता चेरा च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ महश् चासि महस्वती
विश्वास-प्रस्तुतिः ...{Loading}...
महश् चासि महस्वती चासि
तस्यास् ते कामश् च तृप्तिश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
महश् चासि महस्वती चासि
तस्यास् ते कामश् च तृप्तिश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ सर्वा चासि सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वा चासि सर्वं च त इदं
तस्यास् ते विश्वं च विश्वे च देवा इति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या
बन्धेभ्यो विमदन् नयेमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वा चासि सर्वं च त इदं
तस्यास् ते विश्वं च विश्वे च देवा इति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या
बन्धेभ्यो विमदन् नयेमम् ॥