०४६

सर्वाष् टीकाः ...{Loading}...

०१ क्षा चासि क्षमा

विश्वास-प्रस्तुतिः ...{Loading}...

क्षा चासि क्षमा चासि
तस्यास् ते भूतं च सुभूतं चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या (Bhatt. tanmā)
बन्धेभ्यो विमदं नयेमम् ॥

०२ भूमिश् चासि भूतिश्

विश्वास-प्रस्तुतिः ...{Loading}...

भूमिश् चासि भूतिश् चासि
तस्यास् ते भुवनं च सुभूतिश् च (…) ॥

०३ पृथ्वी चासि पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

पृथ्वी चासि पृथिवी चासि
तस्यास् ते भविष्यच् चाभविष्यच् च (…) ॥

०४ क्षेम्या चासि क्षितिश्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षेम्या चासि क्षितिश् चासि
तस्यास् ते कं च नाकं च (…) ॥

०५ दृढा चासि शिथिरा

विश्वास-प्रस्तुतिः ...{Loading}...

दृढा चासि शिथिरा चासि
तस्यास् ते स्वश् च स्वर्गश् च (…) ॥

०६ अमितिश् चासि निरृतिश्

विश्वास-प्रस्तुतिः ...{Loading}...

अमितिश् चासि निरृतिश् चासि
तस्यास् ते मित्रं च मैत्रं च (…) ॥

०७ शितिपृष्ठा चासि विधून्वाना

विश्वास-प्रस्तुतिः ...{Loading}...

शितिपृष्ठा चासि विधून्वाना चासि
तस्यास् ते विन्दच् च विन्दमानं च (…) ॥ (Bhatt. vindaṃ)

०८ सुहिता चासि सुहितिश्

विश्वास-प्रस्तुतिः ...{Loading}...

सुहिता चासि सुहितिश् चासि
तस्यास् ते वित्तिश् च सुवित्तिश् च (…) ॥

०९ वप्सा चासि वप्सती

विश्वास-प्रस्तुतिः ...{Loading}...

वप्सा चासि वप्सती चासि
तस्यास् ते सुवच् च प्रसुवच् च (…) ॥

१० अप्सराश् चासि सदान्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सराश् चासि सदान्वा चासि (Bhatt. psāruś … sadānvānā)
तस्यास् ते स्वं च स्वावं च (…) ॥