सर्वाष् टीकाः ...{Loading}...
०१ क्षा चासि क्षमा
विश्वास-प्रस्तुतिः ...{Loading}...
क्षा चासि क्षमा चासि
तस्यास् ते भूतं च सुभूतं चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या (Bhatt. tanmā)
बन्धेभ्यो विमदं नयेमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षा चासि क्षमा चासि
तस्यास् ते भूतं च सुभूतं चेति मुखे ।
ताभ्यां ते विधेयं ताभ्यां ते नमस्
ताभ्यां नो मृड ताभ्यां नो ऽधि ब्रूहि ताभ्यां नो ऽभि जिघ्र ।
मातेव पुत्रं पितेव सूनुम्
अयं ते अस्मि तं मा मुमुग्धि ग्राह्या (Bhatt. tanmā)
बन्धेभ्यो विमदं नयेमम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ भूमिश् चासि भूतिश्
विश्वास-प्रस्तुतिः ...{Loading}...
भूमिश् चासि भूतिश् चासि
तस्यास् ते भुवनं च सुभूतिश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूमिश् चासि भूतिश् चासि
तस्यास् ते भुवनं च सुभूतिश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ पृथ्वी चासि पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
पृथ्वी चासि पृथिवी चासि
तस्यास् ते भविष्यच् चाभविष्यच् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथ्वी चासि पृथिवी चासि
तस्यास् ते भविष्यच् चाभविष्यच् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०४ क्षेम्या चासि क्षितिश्
विश्वास-प्रस्तुतिः ...{Loading}...
क्षेम्या चासि क्षितिश् चासि
तस्यास् ते कं च नाकं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षेम्या चासि क्षितिश् चासि
तस्यास् ते कं च नाकं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०५ दृढा चासि शिथिरा
विश्वास-प्रस्तुतिः ...{Loading}...
दृढा चासि शिथिरा चासि
तस्यास् ते स्वश् च स्वर्गश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
दृढा चासि शिथिरा चासि
तस्यास् ते स्वश् च स्वर्गश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०६ अमितिश् चासि निरृतिश्
विश्वास-प्रस्तुतिः ...{Loading}...
अमितिश् चासि निरृतिश् चासि
तस्यास् ते मित्रं च मैत्रं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमितिश् चासि निरृतिश् चासि
तस्यास् ते मित्रं च मैत्रं च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०७ शितिपृष्ठा चासि विधून्वाना
विश्वास-प्रस्तुतिः ...{Loading}...
शितिपृष्ठा चासि विधून्वाना चासि
तस्यास् ते विन्दच् च विन्दमानं च (…) ॥ (Bhatt. vindaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
शितिपृष्ठा चासि विधून्वाना चासि
तस्यास् ते विन्दच् च विन्दमानं च (…) ॥ (Bhatt. vindaṃ)
सर्वाष् टीकाः ...{Loading}...
०८ सुहिता चासि सुहितिश्
विश्वास-प्रस्तुतिः ...{Loading}...
सुहिता चासि सुहितिश् चासि
तस्यास् ते वित्तिश् च सुवित्तिश् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुहिता चासि सुहितिश् चासि
तस्यास् ते वित्तिश् च सुवित्तिश् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
०९ वप्सा चासि वप्सती
विश्वास-प्रस्तुतिः ...{Loading}...
वप्सा चासि वप्सती चासि
तस्यास् ते सुवच् च प्रसुवच् च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
वप्सा चासि वप्सती चासि
तस्यास् ते सुवच् च प्रसुवच् च (…) ॥
सर्वाष् टीकाः ...{Loading}...
१० अप्सराश् चासि सदान्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अप्सराश् चासि सदान्वा चासि (Bhatt. psāruś … sadānvānā)
तस्यास् ते स्वं च स्वावं च (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप्सराश् चासि सदान्वा चासि (Bhatt. psāruś … sadānvānā)
तस्यास् ते स्वं च स्वावं च (…) ॥