सर्वाष् टीकाः ...{Loading}...
०१ असपत्नः सपत्नहा सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्नः सपत्नहा
सपत्नान् मे अधराꣳ अकः ।
उत्तरं द्विषतस् त्वा
मणिः कृणोतु देवजाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
असपत्नः सपत्नहा
सपत्नान् मे अधराꣳ अकः ।
उत्तरं द्विषतस् त्वा
मणिः कृणोतु देवजाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ मणिं सहस्रवीर्यं ब्रह्मणा
विश्वास-प्रस्तुतिः ...{Loading}...
मणिं सहस्रवीर्यं
ब्रह्मणा तेजसा सह
प्रति मुञ्चामि ते शिवम् ।
स त्वायम् अभि रोहतु
देवैः फालमणिः सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
मणिं सहस्रवीर्यं
ब्रह्मणा तेजसा सह
प्रति मुञ्चामि ते शिवम् ।
स त्वायम् अभि रोहतु
देवैः फालमणिः सह ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा बीजम् उर्वरायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा बीजम् उर्वरायां
कृष्टे फालेन रोहति ।
एवास्मिन् प्रजा पशवो
अन्नमन्नं वि रोहतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा बीजम् उर्वरायां
कृष्टे फालेन रोहति ।
एवास्मिन् प्रजा पशवो
अन्नमन्नं वि रोहतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ एतम् इध्मं समाभृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
एतम् इध्मं समाभृतं जुषाणो
अग्ने प्रति हर्य होमम् ।
तस्मिन् विदेम सुमतिं स्वस्ति
चक्षुः प्राणं प्रजां पशून्
जातवेदसि ब्रह्मणा ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतम् इध्मं समाभृतं जुषाणो
अग्ने प्रति हर्य होमम् ।
तस्मिन् विदेम सुमतिं स्वस्ति
चक्षुः प्राणं प्रजां पशून्
जातवेदसि ब्रह्मणा ॥