सर्वाष् टीकाः ...{Loading}...
०१ अन्तर्देशा अबध्नत प्रदिशस्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्देशा अबध्नत
प्रदिशस् तम् अबध्नत ।
प्रजापतिसृष्टो मणिर्
द्विषतो मे अधराꣳ अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्देशा अबध्नत
प्रदिशस् तम् अबध्नत ।
प्रजापतिसृष्टो मणिर्
द्विषतो मे अधराꣳ अकः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ऋतवस् तम् अबध्नत
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतवस् तम् अबध्नत-
-आर्तवास् तम् अबध्नत ।
संवत्सरस् तं बद्ध्वा
सर्वं भूतं वि राजति ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतवस् तम् अबध्नत-
-आर्तवास् तम् अबध्नत ।
संवत्सरस् तं बद्ध्वा
सर्वं भूतं वि राजति ॥
सर्वाष् टीकाः ...{Loading}...
०३ अथर्वाणो अबध्नत आथर्वाणा
विश्वास-प्रस्तुतिः ...{Loading}...
अथर्वाणो अबध्नत-
-आथर्वाणा अबध्नत ।
अङ्गिरसस् तं बद्ध्वा (Bhatt. vaddhvā)
दस्यूनां बिबिधुः पुरः ॥ (Bhatt. vividhuḥ)
मूलम् ...{Loading}...
मूलम् (GR)
अथर्वाणो अबध्नत-
-आथर्वाणा अबध्नत ।
अङ्गिरसस् तं बद्ध्वा (Bhatt. vaddhvā)
दस्यूनां बिबिधुः पुरः ॥ (Bhatt. vividhuḥ)
सर्वाष् टीकाः ...{Loading}...
०४ तं धाता प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तं धाता प्रत्य् अमुञ्चत
स भूतान्य् अकल्पयत् ।
तेन त्वं द्विषतो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं धाता प्रत्य् अमुञ्चत
स भूतान्य् अकल्पयत् ।
तेन त्वं द्विषतो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यम् अबध्नाद् बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमत्
सह गोभिर् अजाविभिर्
अन्नेन प्रजया सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमत्
सह गोभिर् अजाविभिर्
अन्नेन प्रजया सह ॥
सर्वाष् टीकाः ...{Loading}...
०६ आगमन् मधोर् घृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 5ab)
(…) आगमन् (see 5c; Bhatt. agaman)
मधोर् घृतस्य धारया
किलालेन श्रिया सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 5ab)
(…) आगमन् (see 5c; Bhatt. agaman)
मधोर् घृतस्य धारया
किलालेन श्रिया सह ॥
सर्वाष् टीकाः ...{Loading}...
०७ यम् अबध्नाद् बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमद्
ओजसा तेजसा सहसा भूत्या
द्रविणेन श्रिया सह ॥
मूलम् ...{Loading}...
मूलम् (GR)
यम् अबध्नाद् बृहस्पतिर्
देवेभ्यो असुरक्षितिम् ।
स त्वायं मणिर् आगमद्
ओजसा तेजसा सहसा भूत्या
द्रविणेन श्रिया सह ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस्य लोका इमे
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य लोका इमे त्रयः
पयो दुग्धम् उपासते ।
स त्वायम् अभि रक्षतु
मणिः श्रैष्ठ्याय मूर्धतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य लोका इमे त्रयः
पयो दुग्धम् उपासते ।
स त्वायम् अभि रक्षतु
मणिः श्रैष्ठ्याय मूर्धतः ॥
सर्वाष् टीकाः ...{Loading}...
०९ स त्वायं शतदक्षिणो
विश्वास-प्रस्तुतिः ...{Loading}...
स त्वायं शतदक्षिणो
मणिः श्रैष्ठ्याय जिन्वतु । (Bhatt. maṇi(ḥ))
यं देवाः पितरो मनुष्या
उपजीवन्ति सर्वदा ॥
मूलम् ...{Loading}...
मूलम् (GR)
स त्वायं शतदक्षिणो
मणिः श्रैष्ठ्याय जिन्वतु । (Bhatt. maṇi(ḥ))
यं देवाः पितरो मनुष्या
उपजीवन्ति सर्वदा ॥
सर्वाष् टीकाः ...{Loading}...
१० यस्मै त्वा यज्ञवर्धन
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मै त्वा यज्ञवर्धन
मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिण
मणे श्रैष्ठ्याय जिन्वतात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मै त्वा यज्ञवर्धन
मणे प्रत्यमुचं शिवम् ।
तं त्वं शतदक्षिण
मणे श्रैष्ठ्याय जिन्वतात् ॥