सर्वाष् टीकाः ...{Loading}...
०१ अरातीयोर् भ्रातृव्यस्य दुर्हार्दो
विश्वास-प्रस्तुतिः ...{Loading}...
अरातीयोर् भ्रातृव्यस्य
दुर्हार्दो द्विषतः शिरः ।
प्र वृश्चामीदम् ओजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरातीयोर् भ्रातृव्यस्य
दुर्हार्दो द्विषतः शिरः ।
प्र वृश्चामीदम् ओजसा ॥
सर्वाष् टीकाः ...{Loading}...
०२ वर्म मह्यम् अयम्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्म मह्यम् अयं मणिः
फालाज् जातः करिष्यति ।
तृप्तो मन्थेन मागमद्
रसेन सह वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्म मह्यम् अयं मणिः
फालाज् जातः करिष्यति ।
तृप्तो मन्थेन मागमद्
रसेन सह वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् त्वा शिक्वः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् त्वा शिक्वः परावधीत्
तक्षा हस्तेन वास्या । +++(Bhatt. vāsyāḥ)+++
आपस् त्वा तस्माज् जीवलाः
पुनन्तु शुचयः शुचिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् त्वा शिक्वः परावधीत्
तक्षा हस्तेन वास्या । +++(Bhatt. vāsyāḥ)+++
आपस् त्वा तस्माज् जीवलाः
पुनन्तु शुचयः शुचिम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ हिरण्यस्रग् अयं मणिर्
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यस्रग् अयं मणिर्
दुहानो वस्व् अक्षितम् ।
श्रद्धां यज्ञं महो दधद्
गृहे वसतु नो ऽतिथिः ॥ [भत्त्। नोतिथिः
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यस्रग् अयं मणिर्
दुहानो वस्व् अक्षितम् ।
श्रद्धां यज्ञं महो दधद्
गृहे वसतु नो ऽतिथिः ॥ [भत्त्। नोतिथिः
सर्वाष् टीकाः ...{Loading}...
०५ तस्मै घृतं सुराम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मै घृतं सुरां मध्व्
अन्नम् अन्नं क्षदामहे । +++(Bhatt. kṣudhāmahe)+++
स नः पितेव पुत्रेभ्यः
श्रेयःश्रेयश् चिकित्सतु
देवेभ्यो मणिर् एत्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्मै घृतं सुरां मध्व्
अन्नम् अन्नं क्षदामहे । +++(Bhatt. kṣudhāmahe)+++
स नः पितेव पुत्रेभ्यः
श्रेयःश्रेयश् चिकित्सतु
देवेभ्यो मणिर् एत्य ॥
सर्वाष् टीकाः ...{Loading}...
०६ यम् अबध्नाद् बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ तम् अग्निः प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तम् अग्निः प्रत्य् अमुञ्चत-
-आज्याय रसाय कं
सो अस्मा आज्यं दुहे ।
भूयोभूयः श्वःश्वस्
तेन त्वं द्विषतो जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
तम् अग्निः प्रत्य् अमुञ्चत-
-आज्याय रसाय कं
सो अस्मा आज्यं दुहे ।
भूयोभूयः श्वःश्वस्
तेन त्वं द्विषतो जहि ॥
सर्वाष् टीकाः ...{Loading}...
०८ यम् अबध्नाद् बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो (…) ॥ +++(see 7e)+++
मूलम् ...{Loading}...
मूलम् (GR)
यम् अबध्नाद् बृहस्पतिर्
मणिं फालं घृतश्चुतम्
उग्रं खदिरम् ओजसे ।
तेन त्वं द्विषतो (…) ॥ +++(see 7e)+++
सर्वाष् टीकाः ...{Loading}...
०९ तम् इन्द्रः प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तम् इन्द्रः प्रत्य् अमुञ्चत-
-ओजसे वीर्याय कं
सो अस्मै बलम् इद् दुहे ।
(…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
तम् इन्द्रः प्रत्य् अमुञ्चत-
-ओजसे वीर्याय कं
सो अस्मै बलम् इद् दुहे ।
(…) ॥
सर्वाष् टीकाः ...{Loading}...
१० तं सूर्यः प्रत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
तं सूर्यः प्रत्य् अमुञ्चत
तेनेमा अजयद् दिशः
सो अस्मै वर्च इद् दुहे ।
(…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
तं सूर्यः प्रत्य् अमुञ्चत
तेनेमा अजयद् दिशः
सो अस्मै वर्च इद् दुहे ।
(…) ॥