०४१

सर्वाष् टीकाः ...{Loading}...

०१ चतुःस्रक्तिं परिचक्रां कविभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुःस्रक्तिं परिचक्रां
कविभिर् निमितां मिताम् ।
इन्द्राग्नी रक्षतः शालाम्
अमृतौ सोम्यं सदः ॥ (Bhatt. saumyau ṣadaḥ)

०२ मा नः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नः पाशान् प्रति मुचो
गुरुर् भारो लघुर् भव ।
वधूम् इव त्वा शाले
यत्रकामं भरामसि ॥

०३ इमा आपः प्र

विश्वास-प्रस्तुतिः ...{Loading}...

इमा आपः प्र हराम्य्
अयक्ष्मा यक्ष्मनाशनीः ।
गृहान् अभि प्र सीदाम्य्
अमृतेन सहाग्निना ॥

०४ प्रतीचीं त्वा प्रतीचीनः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीचीं त्वा प्रतीचीनः
शाले प्रैम्य् अहिंसतीम् ।
अग्निर् ह्य् अन्तर् आपश् च-
-ऋतस्य प्रथमोभा ॥

०५ स्वाहा देवेभ्यः स्वाह्येभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्यः
प्राच्या दिशः शालाया नमो महिम्ने ॥

०६ स्वाहा देवेभ्यः स्वाह्येभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्यो
दक्षिणस्या दिशः शालाया नमो महिम्ने ॥

०७ स्वाहा देवेभ्यः स्वाह्येभ्यः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्यः
प्रतीच्या दिशः शालाया नमो महिम्ने ॥

०८ स्वाहा देवेभ्यः स्वाह्येभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्य
उदीच्या दिशः शालाया नमो महिम्ने ॥

०९ स्वाहा देवेभ्यः स्वाह्येभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्यो
ध्रुवाया दिशः शालाया नमो महिम्ने ॥

१० स्वाहा देवेभ्यः स्वाह्येभ्य

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्य
ऊर्ध्वाया दिशः शालाया नमो महिम्ने ॥

११ स्वाहा देवेभ्यः स्वाह्येभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

स्वाहा देवेभ्यः स्वाह्येभ्यो
दिशोदिशः शालाया नमो महिम्ने ॥