सर्वाष् टीकाः ...{Loading}...
०१ चतुःस्रक्तिं परिचक्रां कविभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
चतुःस्रक्तिं परिचक्रां
कविभिर् निमितां मिताम् ।
इन्द्राग्नी रक्षतः शालाम्
अमृतौ सोम्यं सदः ॥ (Bhatt. saumyau ṣadaḥ)
मूलम् ...{Loading}...
मूलम् (GR)
चतुःस्रक्तिं परिचक्रां
कविभिर् निमितां मिताम् ।
इन्द्राग्नी रक्षतः शालाम्
अमृतौ सोम्यं सदः ॥ (Bhatt. saumyau ṣadaḥ)
सर्वाष् टीकाः ...{Loading}...
०२ मा नः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
मा नः पाशान् प्रति मुचो
गुरुर् भारो लघुर् भव ।
वधूम् इव त्वा शाले
यत्रकामं भरामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नः पाशान् प्रति मुचो
गुरुर् भारो लघुर् भव ।
वधूम् इव त्वा शाले
यत्रकामं भरामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ इमा आपः प्र
विश्वास-प्रस्तुतिः ...{Loading}...
इमा आपः प्र हराम्य्
अयक्ष्मा यक्ष्मनाशनीः ।
गृहान् अभि प्र सीदाम्य्
अमृतेन सहाग्निना ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमा आपः प्र हराम्य्
अयक्ष्मा यक्ष्मनाशनीः ।
गृहान् अभि प्र सीदाम्य्
अमृतेन सहाग्निना ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रतीचीं त्वा प्रतीचीनः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीचीं त्वा प्रतीचीनः
शाले प्रैम्य् अहिंसतीम् ।
अग्निर् ह्य् अन्तर् आपश् च-
-ऋतस्य प्रथमोभा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीचीं त्वा प्रतीचीनः
शाले प्रैम्य् अहिंसतीम् ।
अग्निर् ह्य् अन्तर् आपश् च-
-ऋतस्य प्रथमोभा ॥
सर्वाष् टीकाः ...{Loading}...
०५ स्वाहा देवेभ्यः स्वाह्येभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्राच्या दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्राच्या दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
०६ स्वाहा देवेभ्यः स्वाह्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्यो
दक्षिणस्या दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्यो
दक्षिणस्या दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
०७ स्वाहा देवेभ्यः स्वाह्येभ्यः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्रतीच्या दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्यः
प्रतीच्या दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
०८ स्वाहा देवेभ्यः स्वाह्येभ्य
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्य
उदीच्या दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्य
उदीच्या दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
०९ स्वाहा देवेभ्यः स्वाह्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्यो
ध्रुवाया दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्यो
ध्रुवाया दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
१० स्वाहा देवेभ्यः स्वाह्येभ्य
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्य
ऊर्ध्वाया दिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्य
ऊर्ध्वाया दिशः शालाया नमो महिम्ने ॥
सर्वाष् टीकाः ...{Loading}...
११ स्वाहा देवेभ्यः स्वाह्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वाहा देवेभ्यः स्वाह्येभ्यो
दिशोदिशः शालाया नमो महिम्ने ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वाहा देवेभ्यः स्वाह्येभ्यो
दिशोदिशः शालाया नमो महिम्ने ॥