सर्वाष् टीकाः ...{Loading}...
०१ अग्निम् अन्तश् छादयसि
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निम् अन्तश् छादयसि
पुरुषान् पशुभिः सह ।
विजावति प्रजावति
वि ते पाशांश् चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निम् अन्तश् छादयसि
पुरुषान् पशुभिः सह ।
विजावति प्रजावति
वि ते पाशांश् चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ ऊर्जस्वती घृतवती पृथिव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जस्वती घृतवती
पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाला
मा हिंसीः प्रतिगृह्णतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्जस्वती घृतवती
पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाला
मा हिंसीः प्रतिगृह्णतः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यस् त्वा पूर्वो
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वा पूर्वो निमिमाय
संजभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले
परमेष्ठी प्रजापतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वा पूर्वो निमिमाय
संजभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले
परमेष्ठी प्रजापतिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ नमस् तस्मै नमो
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् तस्मै नमो दात्रे
शालापतये च कृण्मसि ।
नमो ऽग्नये प्रचरते (Bhatt. namognaye)
पुरुषाय च ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् तस्मै नमो दात्रे
शालापतये च कृण्मसि ।
नमो ऽग्नये प्रचरते (Bhatt. namognaye)
पुरुषाय च ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०५ गोभ्यो अश्वेभ्यो नमो
विश्वास-प्रस्तुतिः ...{Loading}...
गोभ्यो अश्वेभ्यो नमो
यच् छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्
तेन शालां प्रति गृह्णामि त इमाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गोभ्यो अश्वेभ्यो नमो
यच् छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्
तेन शालां प्रति गृह्णामि त इमाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् अन्तरिक्षं रजसो
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अन्तरिक्षं रजसो विमानं
तत् कृण्व उदरं शेवधिभ्यः ।
यच् छालां प्रति गृणामि तस्मै ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अन्तरिक्षं रजसो विमानं
तत् कृण्व उदरं शेवधिभ्यः ।
यच् छालां प्रति गृणामि तस्मै ॥
सर्वाष् टीकाः ...{Loading}...
०७ तृणैर् आवृता पलदान्
विश्वास-प्रस्तुतिः ...{Loading}...
तृणैर् आवृता पलदान् वसाना
रात्रीव शाला जगतो निवेशनी ।
मिता पृथिव्यां तिष्ठति
हस्तिनीव पद्वती ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृणैर् आवृता पलदान् वसाना
रात्रीव शाला जगतो निवेशनी ।
मिता पृथिव्यां तिष्ठति
हस्तिनीव पद्वती ॥
सर्वाष् टीकाः ...{Loading}...
०८ या द्विपक्षा चतुष्पक्षा
विश्वास-प्रस्तुतिः ...{Loading}...
या द्विपक्षा चतुष्पक्षा
षट्पक्षा या निमीयते ।
अष्टापक्षां दशपक्षां
शालां मानस्य पत्नीम्
अग्निर् गर्भ इवा शये ॥
मूलम् ...{Loading}...
मूलम् (GR)
या द्विपक्षा चतुष्पक्षा
षट्पक्षा या निमीयते ।
अष्टापक्षां दशपक्षां
शालां मानस्य पत्नीम्
अग्निर् गर्भ इवा शये ॥
सर्वाष् टीकाः ...{Loading}...
०९ इटस्य ते वि
विश्वास-प्रस्तुतिः ...{Loading}...
इटस्य ते वि चृताम्य्
अपिनद्धम् अपोर्णुवन् । (Bhatt. aporṇuvaṃ)
वरुणेन समुब्जितां
मित्रः प्रातर् व्य् उब्जतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इटस्य ते वि चृताम्य्
अपिनद्धम् अपोर्णुवन् । (Bhatt. aporṇuvaṃ)
वरुणेन समुब्जितां
मित्रः प्रातर् व्य् उब्जतु ॥
सर्वाष् टीकाः ...{Loading}...
१० कुलाये ऽधि कुलायाम्
विश्वास-प्रस्तुतिः ...{Loading}...
कुलाये ऽधि कुलायां (Bhatt. kulāyedhi)
कोशे कोशः समुब्जितः ।
तत्र मर्तो वि जायते
यस्माद् विश्वं प्रजायते ॥
मूलम् ...{Loading}...
मूलम् (GR)
कुलाये ऽधि कुलायां (Bhatt. kulāyedhi)
कोशे कोशः समुब्जितः ।
तत्र मर्तो वि जायते
यस्माद् विश्वं प्रजायते ॥