०४०

सर्वाष् टीकाः ...{Loading}...

०१ अग्निम् अन्तश् छादयसि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निम् अन्तश् छादयसि
पुरुषान् पशुभिः सह ।
विजावति प्रजावति
वि ते पाशांश् चृतामसि ॥

०२ ऊर्जस्वती घृतवती पृथिव्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जस्वती घृतवती
पृथिव्यां निमिता मिता ।
विश्वान्नं बिभ्रती शाला
मा हिंसीः प्रतिगृह्णतः ॥

०३ यस् त्वा पूर्वो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा पूर्वो निमिमाय
संजभार वनस्पतीन् ।
प्रजायै चक्रे त्वा शाले
परमेष्ठी प्रजापतिः ॥

०४ नमस् तस्मै नमो

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् तस्मै नमो दात्रे
शालापतये च कृण्मसि ।
नमो ऽग्नये प्रचरते (Bhatt. namognaye)
पुरुषाय च ते नमः ॥

०५ गोभ्यो अश्वेभ्यो नमो

विश्वास-प्रस्तुतिः ...{Loading}...

गोभ्यो अश्वेभ्यो नमो
यच् छालायां विजायते ।
अन्तरा द्यां च पृथिवीं च यद् व्यचस्
तेन शालां प्रति गृह्णामि त इमाम् ॥

०६ यद् अन्तरिक्षं रजसो

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अन्तरिक्षं रजसो विमानं
तत् कृण्व उदरं शेवधिभ्यः ।
यच् छालां प्रति गृणामि तस्मै ॥

०७ तृणैर् आवृता पलदान्

विश्वास-प्रस्तुतिः ...{Loading}...

तृणैर् आवृता पलदान् वसाना
रात्रीव शाला जगतो निवेशनी ।
मिता पृथिव्यां तिष्ठति
हस्तिनीव पद्वती ॥

०८ या द्विपक्षा चतुष्पक्षा

विश्वास-प्रस्तुतिः ...{Loading}...

या द्विपक्षा चतुष्पक्षा
षट्पक्षा या निमीयते ।
अष्टापक्षां दशपक्षां
शालां मानस्य पत्नीम्
अग्निर् गर्भ इवा शये ॥

०९ इटस्य ते वि

विश्वास-प्रस्तुतिः ...{Loading}...

इटस्य ते वि चृताम्य्
अपिनद्धम् अपोर्णुवन् । (Bhatt. aporṇuvaṃ)
वरुणेन समुब्जितां
मित्रः प्रातर् व्य् उब्जतु ॥

१० कुलाये ऽधि कुलायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

कुलाये ऽधि कुलायां (Bhatt. kulāyedhi)
कोशे कोशः समुब्जितः ।
तत्र मर्तो वि जायते
यस्माद् विश्वं प्रजायते ॥