सर्वाष् टीकाः ...{Loading}...
०१ उपमितः प्रतिमितो ऽथो
विश्वास-प्रस्तुतिः ...{Loading}...
उपमितः प्रतिमितो
ऽथो परिमितश् च याः ।
शालाया विश्ववाराया
नद्धानि वि चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपमितः प्रतिमितो
ऽथो परिमितश् च याः ।
शालाया विश्ववाराया
नद्धानि वि चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ यत् ते नद्धम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते नद्धं विश्ववारे
पाशो ग्रन्थिश् च यः कृतः ।
बृहस्पतिर् इवाहं बलं
वाचा वि स्रंसयामि तत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते नद्धं विश्ववारे
पाशो ग्रन्थिश् च यः कृतः ।
बृहस्पतिर् इवाहं बलं
वाचा वि स्रंसयामि तत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ आ ययाम सम्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ययाम सं बबर्ह (Bhatt. yāma saṃ vavṛha)
ग्रन्थिं चकार ते दृढम् ।
परूंषि विद्वां शस्तेव-
-इन्द्रेण वि चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ययाम सं बबर्ह (Bhatt. yāma saṃ vavṛha)
ग्रन्थिं चकार ते दृढम् ।
परूंषि विद्वां शस्तेव-
-इन्द्रेण वि चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ सन्दंशानां पलदानां परिष्वञ्जल्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
संदंशानां पलदानां
परिष्वञ्जल्यस्य च । (Bhatt. paruṣyaṃjalyasya)
सर्वा मानस्य पत्न्या ते
नद्धानि वि चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
संदंशानां पलदानां
परिष्वञ्जल्यस्य च । (Bhatt. paruṣyaṃjalyasya)
सर्वा मानस्य पत्न्या ते
नद्धानि वि चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ वंशानां ते नहनानि
विश्वास-प्रस्तुतिः ...{Loading}...
वंशानां ते नहनानि
प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते
नद्धानि वि चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वंशानां ते नहनानि
प्राणाहस्य तृणस्य च ।
पक्षाणां विश्ववारे ते
नद्धानि वि चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ यानि ते अन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
यानि ते अन्तः शिक्यान्य्
आबेधू रण्याय कम् ।
प्र ते तानि वि चृतामसि (Bhatt. cetāni)
शिवा मानस्य पत्नि न
उद्धिता तन्वे भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि ते अन्तः शिक्यान्य्
आबेधू रण्याय कम् ।
प्र ते तानि वि चृतामसि (Bhatt. cetāni)
शिवा मानस्य पत्नि न
उद्धिता तन्वे भव ॥
सर्वाष् टीकाः ...{Loading}...
०७ हविर्धानम् अग्निशालं पत्नीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
हविर्धानम् अग्निशालं
पत्नीनां सदनं सदः ।
सदो देवानाम् असि देवि शाले ॥
मूलम् ...{Loading}...
मूलम् (GR)
हविर्धानम् अग्निशालं
पत्नीनां सदनं सदः ।
सदो देवानाम् असि देवि शाले ॥
सर्वाष् टीकाः ...{Loading}...
०८ अक्षुम् ओपशं विततम्
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षुम् ओपशं विततं
सहस्राक्षं विषूवति ।
अपिनद्धम् अभिहितं
ब्रह्मणा वि चृतामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षुम् ओपशं विततं
सहस्राक्षं विषूवति ।
अपिनद्धम् अभिहितं
ब्रह्मणा वि चृतामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ यश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
यश् च त्वा प्रति गृह्णाति
येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ
जीवतां जरदष्टी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यश् च त्वा प्रति गृह्णाति
येन चासि मिता त्वम् ।
उभौ मानस्य पत्नि तौ
जीवतां जरदष्टी ॥
सर्वाष् टीकाः ...{Loading}...
१० अमुत्रैनम् आ गच्छताद्
विश्वास-प्रस्तुतिः ...{Loading}...
अमुत्रैनम् आ गच्छताद् (Bhatt. gacchatāṃ)
दृढा नद्धा परिष्कृता ।
तस्यास् ते वि चृतामस्य्
अङ्गमङ्गं परुष्परुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमुत्रैनम् आ गच्छताद् (Bhatt. gacchatāṃ)
दृढा नद्धा परिष्कृता ।
तस्यास् ते वि चृतामस्य्
अङ्गमङ्गं परुष्परुः ॥