सर्वाष् टीकाः ...{Loading}...
०१ यत्रयत्रासि निहिता ततस्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रयत्रासि निहिता
ततस् त्वोत्थापयामसि ।
पर्णाल् लघीयसी भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रयत्रासि निहिता
ततस् त्वोत्थापयामसि ।
पर्णाल् लघीयसी भव ॥
सर्वाष् टीकाः ...{Loading}...
०२ यदि स्थ तमसावृता
विश्वास-प्रस्तुतिः ...{Loading}...
यदि स्थ तमसावृता (Bhatt. tamasābhṛtā)
जालेनाभिहिता यूयम् । (Bhatt. jālenābhihatā)
सर्वाः संलुप्येतः कृत्याः (Bhatt. kṛtyā)
पुनः कर्त्रे प्र हिण्मसि ॥ (Bhatt. kṛtye)
मूलम् ...{Loading}...
मूलम् (GR)
यदि स्थ तमसावृता (Bhatt. tamasābhṛtā)
जालेनाभिहिता यूयम् । (Bhatt. jālenābhihatā)
सर्वाः संलुप्येतः कृत्याः (Bhatt. kṛtyā)
पुनः कर्त्रे प्र हिण्मसि ॥ (Bhatt. kṛtye)
सर्वाष् टीकाः ...{Loading}...
०३ कृत्याकृतं मूलकृतम् अभिनिष्कारिणः
विश्वास-प्रस्तुतिः ...{Loading}...
कृत्याकृतं मूलकृतम्
अभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच् छिषो
अमुं कृत्याकृतं जहि ॥ (Bhatt. chiṣomuṃ)
मूलम् ...{Loading}...
मूलम् (GR)
कृत्याकृतं मूलकृतम्
अभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच् छिषो
अमुं कृत्याकृतं जहि ॥ (Bhatt. chiṣomuṃ)
सर्वाष् टीकाः ...{Loading}...
०४ यथा सूर्यस् तमसो
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सूर्यस् तमसो मुच्यते परि
रात्रिं जहात्य् उषसश् च केतून् ।
एवाहं सर्वं दुर्भूतं
हस्तीव रजो दुरितं जहामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सूर्यस् तमसो मुच्यते परि
रात्रिं जहात्य् उषसश् च केतून् ।
एवाहं सर्वं दुर्भूतं
हस्तीव रजो दुरितं जहामि ॥