०३८

सर्वाष् टीकाः ...{Loading}...

०१ यत्रयत्रासि निहिता ततस्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रयत्रासि निहिता
ततस् त्वोत्थापयामसि ।
पर्णाल् लघीयसी भव ॥

०२ यदि स्थ तमसावृता

विश्वास-प्रस्तुतिः ...{Loading}...

यदि स्थ तमसावृता (Bhatt. tamasābhṛtā)
जालेनाभिहिता यूयम् । (Bhatt. jālenābhihatā)
सर्वाः संलुप्येतः कृत्याः (Bhatt. kṛtyā)
पुनः कर्त्रे प्र हिण्मसि ॥ (Bhatt. kṛtye)

०३ कृत्याकृतं मूलकृतम् अभिनिष्कारिणः

विश्वास-प्रस्तुतिः ...{Loading}...

कृत्याकृतं मूलकृतम्
अभिनिष्कारिणः प्रजाम् ।
मृणीहि कृत्ये मोच् छिषो
अमुं कृत्याकृतं जहि ॥ (Bhatt. chiṣomuṃ)

०४ यथा सूर्यस् तमसो

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सूर्यस् तमसो मुच्यते परि
रात्रिं जहात्य् उषसश् च केतून् ।
एवाहं सर्वं दुर्भूतं
हस्तीव रजो दुरितं जहामि ॥