सर्वाष् टीकाः ...{Loading}...
०१ उत् तिष्ठैव परेहीतो
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तिष्ठैव परेहीतो
अज्ञाते किम् इहेच्छसि । (Bhatt. parehītojñāte)
ग्रीवास् ते कृत्ये पादौ च-
-अपि कर्त्स्यामि निर् द्रव ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तिष्ठैव परेहीतो
अज्ञाते किम् इहेच्छसि । (Bhatt. parehītojñāte)
ग्रीवास् ते कृत्ये पादौ च-
-अपि कर्त्स्यामि निर् द्रव ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्राग्नी अस्मान् रक्षताम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्राग्नी अस्मान् रक्षतां
यौ प्रजानां प्रजापती ।
सोमो राजाधिपा मृडिता च-
-ऋतस्य नः पतयो मृडयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्राग्नी अस्मान् रक्षतां
यौ प्रजानां प्रजापती ।
सोमो राजाधिपा मृडिता च-
-ऋतस्य नः पतयो मृडयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ भवाशर्वाव् अस्यतां पापकृत्वने
विश्वास-प्रस्तुतिः ...{Loading}...
भवाशर्वाव् अस्यतां पापकृत्वने
कृत्याकृते दुष्कृते
विद्युतं देवहेतिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
भवाशर्वाव् अस्यतां पापकृत्वने
कृत्याकृते दुष्कृते
विद्युतं देवहेतिम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद्य् एयथ द्विपदी
विश्वास-प्रस्तुतिः ...{Loading}...
यद्य् एयथ द्विपदी चतुष्पदी
कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा (Bhatt. svedoṣṭāpadī)
पुनः परेहि दुच्छुने ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद्य् एयथ द्विपदी चतुष्पदी
कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा (Bhatt. svedoṣṭāpadī)
पुनः परेहि दुच्छुने ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभ्यक्ताक्ता स्वरङ्कृता सर्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभ्यक्ताक्ता स्वरंकृता
सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं
दुहितेव पितरं स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभ्यक्ताक्ता स्वरंकृता
सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं
दुहितेव पितरं स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ परेहि कृत्ये मा
विश्वास-प्रस्तुतिः ...{Loading}...
परेहि कृत्ये मा तिष्ठो
विद्धस्येव पदं नय ।
मृगः स मृगयुस् त्वं (Bhatt. mṛgasya … taṃ)
न त्वा निकर्तुम् अर्हति ॥
मूलम् ...{Loading}...
मूलम् (GR)
परेहि कृत्ये मा तिष्ठो
विद्धस्येव पदं नय ।
मृगः स मृगयुस् त्वं (Bhatt. mṛgasya … taṃ)
न त्वा निकर्तुम् अर्हति ॥
सर्वाष् टीकाः ...{Loading}...
०७ मर्त्यो मृत्युः स्वयङ्कृतम्
विश्वास-प्रस्तुतिः ...{Loading}...
मर्त्यो मृत्युः स्वयंकृतं
यं चकाराचित्त्या । (Bhatt. cityā)
हस्ताभ्याम् आत्मने वधम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मर्त्यो मृत्युः स्वयंकृतं
यं चकाराचित्त्या । (Bhatt. cityā)
हस्ताभ्याम् आत्मने वधम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ उत हन्ति पूर्वासिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
उत हन्ति पूर्वासिनं
प्रत्यादायापर इष्वा । (Bhatt. pratyādāyāvarhiṣvā)
उतो पूर्वस्य निघ्नतो
वि हन्त्य् अपरः प्रति ॥ (Bhatt. avaraḥ)
मूलम् ...{Loading}...
मूलम् (GR)
उत हन्ति पूर्वासिनं
प्रत्यादायापर इष्वा । (Bhatt. pratyādāyāvarhiṣvā)
उतो पूर्वस्य निघ्नतो
वि हन्त्य् अपरः प्रति ॥ (Bhatt. avaraḥ)
सर्वाष् टीकाः ...{Loading}...
०९ एतद् धि शृणु
विश्वास-प्रस्तुतिः ...{Loading}...
एतद् धि शृणु मे वचो
अथेहि यत एयथ । (Bhatt. vacothehi yateyatha)
यस् त्वा चकार तं पुनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतद् धि शृणु मे वचो
अथेहि यत एयथ । (Bhatt. vacothehi yateyatha)
यस् त्वा चकार तं पुनः ॥
सर्वाष् टीकाः ...{Loading}...
१० अनागोहत्यं वै भीमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनागोहत्यं वै भीमं कृत्ये
मा नो गाम् अश्वं पुरुषं वधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनागोहत्यं वै भीमं कृत्ये
मा नो गाम् अश्वं पुरुषं वधीः ॥