०३७

सर्वाष् टीकाः ...{Loading}...

०१ उत् तिष्ठैव परेहीतो

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिष्ठैव परेहीतो
अज्ञाते किम् इहेच्छसि । (Bhatt. parehītojñāte)
ग्रीवास् ते कृत्ये पादौ च-
-अपि कर्त्स्यामि निर् द्रव ॥

०२ इन्द्राग्नी अस्मान् रक्षताम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्राग्नी अस्मान् रक्षतां
यौ प्रजानां प्रजापती ।
सोमो राजाधिपा मृडिता च-
-ऋतस्य नः पतयो मृडयन्तु ॥

०३ भवाशर्वाव् अस्यतां पापकृत्वने

विश्वास-प्रस्तुतिः ...{Loading}...

भवाशर्वाव् अस्यतां पापकृत्वने
कृत्याकृते दुष्कृते
विद्युतं देवहेतिम् ॥

०४ यद्य् एयथ द्विपदी

विश्वास-प्रस्तुतिः ...{Loading}...

यद्य् एयथ द्विपदी चतुष्पदी
कृत्याकृता संभृता विश्वरूपा ।
सेतो ऽष्टापदी भूत्वा (Bhatt. svedoṣṭāpadī)
पुनः परेहि दुच्छुने ॥

०५ अभ्यक्ताक्ता स्वरङ्कृता सर्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभ्यक्ताक्ता स्वरंकृता
सर्वं भरन्ती दुरितं परेहि ।
जानीहि कृत्ये कर्तारं
दुहितेव पितरं स्वम् ॥

०६ परेहि कृत्ये मा

विश्वास-प्रस्तुतिः ...{Loading}...

परेहि कृत्ये मा तिष्ठो
विद्धस्येव पदं नय ।
मृगः स मृगयुस् त्वं (Bhatt. mṛgasya … taṃ)
न त्वा निकर्तुम् अर्हति ॥

०७ मर्त्यो मृत्युः स्वयङ्कृतम्

विश्वास-प्रस्तुतिः ...{Loading}...

मर्त्यो मृत्युः स्वयंकृतं
यं चकाराचित्त्या । (Bhatt. cityā)
हस्ताभ्याम् आत्मने वधम् ॥

०८ उत हन्ति पूर्वासिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत हन्ति पूर्वासिनं
प्रत्यादायापर इष्वा । (Bhatt. pratyādāyāvarhiṣvā)
उतो पूर्वस्य निघ्नतो
वि हन्त्य् अपरः प्रति ॥ (Bhatt. avaraḥ)

०९ एतद् धि शृणु

विश्वास-प्रस्तुतिः ...{Loading}...

एतद् धि शृणु मे वचो
अथेहि यत एयथ । (Bhatt. vacothehi yateyatha)
यस् त्वा चकार तं पुनः ॥

१० अनागोहत्यं वै भीमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अनागोहत्यं वै भीमं कृत्ये
मा नो गाम् अश्वं पुरुषं वधीः ॥