सर्वाष् टीकाः ...{Loading}...
०१ यत् ते पितृभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते पितृभ्यो ददतो
यज्ञे वा नाम जगृहुः ।
संदेश्यात् सर्वस्मात् पापाद्
इमा मुञ्चन्तु त्वौषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते पितृभ्यो ददतो
यज्ञे वा नाम जगृहुः ।
संदेश्यात् सर्वस्मात् पापाद्
इमा मुञ्चन्तु त्वौषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०२ देवैनसात् पित्र्यान् नामग्राहात्
विश्वास-प्रस्तुतिः ...{Loading}...
देवैनसात् पित्र्यान् नामग्राहात्
संदेश्याद् अभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण
ब्रह्मण ऋग्भिः पयस ऋषीणाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवैनसात् पित्र्यान् नामग्राहात्
संदेश्याद् अभिनिष्कृतात् ।
मुञ्चन्तु त्वा वीरुधो वीर्येण
ब्रह्मण ऋग्भिः पयस ऋषीणाम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा वातश् च्यावयति
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वातश् च्यावयति भूम्या
रेणुम् अन्तरिक्षाच् चाभ्रम् ।
एवास्मत् सर्वं दुर्भूतं
ब्रह्मनुत्तम् अपायति ॥ (Bhatt. brahmanuktamupāyati)
मूलम् ...{Loading}...
मूलम् (GR)
यथा वातश् च्यावयति भूम्या
रेणुम् अन्तरिक्षाच् चाभ्रम् ।
एवास्मत् सर्वं दुर्भूतं
ब्रह्मनुत्तम् अपायति ॥ (Bhatt. brahmanuktamupāyati)
सर्वाष् टीकाः ...{Loading}...
०४ अप क्राम नानदती
विश्वास-प्रस्तुतिः ...{Loading}...
अप क्राम नानदती
विनद्धा गर्दभीव ।
कर्तॄन् नक्षस्वेतो नुत्ता (Bhatt. ṛcchasveto)
ब्रह्मणा वीर्यावता ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप क्राम नानदती
विनद्धा गर्दभीव ।
कर्तॄन् नक्षस्वेतो नुत्ता (Bhatt. ṛcchasveto)
ब्रह्मणा वीर्यावता ॥
सर्वाष् टीकाः ...{Loading}...
०५ अयं पन्थापि नयामि
विश्वास-प्रस्तुतिः ...{Loading}...
अयं पन्थापि नयामि त्वा कृत्ये
प्रहितां प्रति त्वा प्र हिण्मः ।
तेनाभि याहि भुञ्जत्य् अनस्वतीव
वाहिनी विश्वरूपा कुरूटिनी ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं पन्थापि नयामि त्वा कृत्ये
प्रहितां प्रति त्वा प्र हिण्मः ।
तेनाभि याहि भुञ्जत्य् अनस्वतीव
वाहिनी विश्वरूपा कुरूटिनी ॥
सर्वाष् टीकाः ...{Loading}...
०६ पराक् ते ज्योतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
पराक् ते ज्योतिर् अपथं ते अर्वाग्
अन्यत्रास्मद् अयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति
दुर्गा स्रोत्या मा क्षनिष्ठाः परेहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
पराक् ते ज्योतिर् अपथं ते अर्वाग्
अन्यत्रास्मद् अयना कृणुष्व ।
परेणेहि नवतिं नाव्या अति
दुर्गा स्रोत्या मा क्षनिष्ठाः परेहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ वात इव वृक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
वात इव वृक्षं नि मृणीहि पादय
मा गाम् अश्वं पुरुषम् उच् छिष एषाम् ।
कर्तॄन् निवृत्येतः कृत्ये
अप्रजास्त्वाय बोधय ॥ (Bhatt. kṛtyeprajāstvāya)
मूलम् ...{Loading}...
मूलम् (GR)
वात इव वृक्षं नि मृणीहि पादय
मा गाम् अश्वं पुरुषम् उच् छिष एषाम् ।
कर्तॄन् निवृत्येतः कृत्ये
अप्रजास्त्वाय बोधय ॥ (Bhatt. kṛtyeprajāstvāya)
सर्वाष् टीकाः ...{Loading}...
०८ यां ते चक्रुर्
विश्वास-प्रस्तुतिः ...{Loading}...
यां ते चक्रुर् बर्हिषि यां श्मशाने
कृत्यां क्षेत्रे वलगं वा निचख्नुः ।
अग्नौ वा त्वा गार्हपत्ये ऽभिचेरुः (Bhatt. vāktvā gārhapatyebhiceruḥ)
पाकं सन्तं धीरतरा अनागसं
तद् इतो नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां ते चक्रुर् बर्हिषि यां श्मशाने
कृत्यां क्षेत्रे वलगं वा निचख्नुः ।
अग्नौ वा त्वा गार्हपत्ये ऽभिचेरुः (Bhatt. vāktvā gārhapatyebhiceruḥ)
पाकं सन्तं धीरतरा अनागसं
तद् इतो नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ उपाहृतम् अनुबुद्धं निखातम्
विश्वास-प्रस्तुतिः ...{Loading}...
उपाहृतम् अनुबुद्धं निखातं
वैरं त्सार्य् अन्व् अविदाम कर्तॄन् । (Bhatt. tsāryaṃnavidāma)
तद् एतु यत आगतं तत्राश्व इव
वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उपाहृतम् अनुबुद्धं निखातं
वैरं त्सार्य् अन्व् अविदाम कर्तॄन् । (Bhatt. tsāryaṃnavidāma)
तद् एतु यत आगतं तत्राश्व इव
वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥
सर्वाष् टीकाः ...{Loading}...
१० स्वायसा असयः सन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
स्वायसा असयः सन्ति नो गृहे (Bhatt. svāyasāsayaḥ)
विद्म ते कृत्ये यतिधा परूंषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वायसा असयः सन्ति नो गृहे (Bhatt. svāyasāsayaḥ)
विद्म ते कृत्ये यतिधा परूंषि ॥