०३३

सर्वाष् टीकाः ...{Loading}...

०१ यथा सोमः प्रातःसवने

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सोमः प्रातःसवने
अश्विनोर् भवति प्रियः ।
एवा मे अश्विना वर्च
आत्मनि ध्रियताम् ॥

०२ यथा सोमो द्वितीयसवन

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सोमो द्वितीयसवन
इन्द्राग्न्योर् भवति प्रियः ।
एवा म इन्द्राग्नी वर्चः (…) ॥

०३ यथा सोमस् तृतीयसवन

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सोमस् तृतीयसवन
ऋभूणां भवति प्रियः ।
एवा म ऋभवो वर्च
आत्मनि ध्रियताम् ॥

०४ मधु जनिषीय मधु

विश्वास-प्रस्तुतिः ...{Loading}...

मधु जनिषीय
मधु मंसिषीय ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥

०५ सं माग्ने वर्चसा

विश्वास-प्रस्तुतिः ...{Loading}...

सं माग्ने वर्चसा सृज
सं प्रजया सम् आयुषा ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह ऋषिभिः ॥

०६ यद् गिरिष्व् इति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् गिरिष्व् इति पाञ्चर्चिकी ॥

०७ यथा मधु मधुकृतः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे अश्विना बलम्
ओजश् च ध्रियताम् ॥

०८ यथा मक्षा इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मक्षा इदं मधु
न्यञ्जन्ति क्षणाव् अधि ।
एवा मे अश्विना वर्चस्
तेजश् च ध्रियताम् ॥

०९ अश्विना सारघेण मा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्विना सारघेण मा
मधुनाङ्क्तं शुभस्पती । (Bhatt. madhumāṅgaṃ, emend. madhu māṅtaṃ)
यथा वर्चस्वतीं वाचम्
आ वदानि जनाꣳ अनु ॥

१० वृषा शुष्मं क्षिपसि

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा शुष्मं क्षिपसि भूम्यां दिवो
मधोः कशया पृथिवीम् अनक्षि । (Bhatt. kaśāyā)
तां जातां पशव उप जीवन्ति सर्वे
तेनो सेषम् ऊर्जं पिपर्ति ॥ (Bhatt. śeṣam)