सर्वाष् टीकाः ...{Loading}...
०१ यथा सोमः प्रातःसवने
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सोमः प्रातःसवने
अश्विनोर् भवति प्रियः ।
एवा मे अश्विना वर्च
आत्मनि ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सोमः प्रातःसवने
अश्विनोर् भवति प्रियः ।
एवा मे अश्विना वर्च
आत्मनि ध्रियताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा सोमो द्वितीयसवन
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सोमो द्वितीयसवन
इन्द्राग्न्योर् भवति प्रियः ।
एवा म इन्द्राग्नी वर्चः (…) ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सोमो द्वितीयसवन
इन्द्राग्न्योर् भवति प्रियः ।
एवा म इन्द्राग्नी वर्चः (…) ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा सोमस् तृतीयसवन
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सोमस् तृतीयसवन
ऋभूणां भवति प्रियः ।
एवा म ऋभवो वर्च
आत्मनि ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सोमस् तृतीयसवन
ऋभूणां भवति प्रियः ।
एवा म ऋभवो वर्च
आत्मनि ध्रियताम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ मधु जनिषीय मधु
विश्वास-प्रस्तुतिः ...{Loading}...
मधु जनिषीय
मधु मंसिषीय ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधु जनिषीय
मधु मंसिषीय ।
पयस्वान् अग्न आगमं
तं मा सं सृज वर्चसा ॥
सर्वाष् टीकाः ...{Loading}...
०५ सं माग्ने वर्चसा
विश्वास-प्रस्तुतिः ...{Loading}...
सं माग्ने वर्चसा सृज
सं प्रजया सम् आयुषा ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह ऋषिभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं माग्ने वर्चसा सृज
सं प्रजया सम् आयुषा ।
विद्युर् मे अस्य देवा
इन्द्रो विद्यात् सह ऋषिभिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् गिरिष्व् इति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् गिरिष्व् इति पाञ्चर्चिकी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् गिरिष्व् इति पाञ्चर्चिकी ॥
सर्वाष् टीकाः ...{Loading}...
०७ यथा मधु मधुकृतः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे अश्विना बलम्
ओजश् च ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवा मे अश्विना बलम्
ओजश् च ध्रियताम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा मक्षा इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मक्षा इदं मधु
न्यञ्जन्ति क्षणाव् अधि ।
एवा मे अश्विना वर्चस्
तेजश् च ध्रियताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मक्षा इदं मधु
न्यञ्जन्ति क्षणाव् अधि ।
एवा मे अश्विना वर्चस्
तेजश् च ध्रियताम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अश्विना सारघेण मा
विश्वास-प्रस्तुतिः ...{Loading}...
अश्विना सारघेण मा
मधुनाङ्क्तं शुभस्पती । (Bhatt. madhumāṅgaṃ, emend. madhu māṅtaṃ)
यथा वर्चस्वतीं वाचम्
आ वदानि जनाꣳ अनु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्विना सारघेण मा
मधुनाङ्क्तं शुभस्पती । (Bhatt. madhumāṅgaṃ, emend. madhu māṅtaṃ)
यथा वर्चस्वतीं वाचम्
आ वदानि जनाꣳ अनु ॥
सर्वाष् टीकाः ...{Loading}...
१० वृषा शुष्मं क्षिपसि
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा शुष्मं क्षिपसि भूम्यां दिवो
मधोः कशया पृथिवीम् अनक्षि । (Bhatt. kaśāyā)
तां जातां पशव उप जीवन्ति सर्वे
तेनो सेषम् ऊर्जं पिपर्ति ॥ (Bhatt. śeṣam)
मूलम् ...{Loading}...
मूलम् (GR)
वृषा शुष्मं क्षिपसि भूम्यां दिवो
मधोः कशया पृथिवीम् अनक्षि । (Bhatt. kaśāyā)
तां जातां पशव उप जीवन्ति सर्वे
तेनो सेषम् ऊर्जं पिपर्ति ॥ (Bhatt. śeṣam)