०३२

सर्वाष् टीकाः ...{Loading}...

०१ दिवस् पृथिव्या अन्तरिक्षात्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवस् पृथिव्या अन्तरिक्षात् समुद्राद्
अग्नेर् वातान् मधुकशा हि जज्ञे ।
तां चायित्वामृतं वसानां
हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥ (Bhatt. ṛgbhiḥ)

०२ पश्यन्त्य् अस्याश् चरितम्

विश्वास-प्रस्तुतिः ...{Loading}...

पश्यन्त्य् अस्याश् चरितं पृथिव्यां
पृथङ् नरो बहुधा मीमांसमानाः ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥

०३ महद् विश्वरूपं पयो

विश्वास-प्रस्तुतिः ...{Loading}...

महद् विश्वरूपं पयो अस्याः
समुद्रस्योत त्वा रेत आहुः ।
यत ऐति मधुकशा रराणा
तत् प्राणस् तद् अमृतं निविष्टम् ॥

०४ मातादित्यानां दुहिता वसूनाम्

विश्वास-प्रस्तुतिः ...{Loading}...

मातादित्यानां दुहिता वसूनां
प्राणः प्रजानाम् अमृतस्य नाभिः ।
हिरण्यवर्णा मधुकशा घृताची
महद् भर्गश् चरति मर्त्येषु ॥

०५ मधोः कशाम् अजनयन्त

विश्वास-प्रस्तुतिः ...{Loading}...

मधोः कशाम् अजनयन्त देवास्
तस्या गर्भो अभवद् विश्वरूपम् ।
तं जातं तरुणं पिपर्ति माता
स जातो विश्वा भुवनाभि वस्ते ॥

०६ कस् तौ प्र

विश्वास-प्रस्तुतिः ...{Loading}...

कस् तौ प्र वेद क उ तौ न आह
याव् अस्या स्तनौ सहस्रधाराव् अक्षितौ ।
ऊर्जं दुहाते अनपस्फुरन्तौ ॥

०७ कस् तं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

कस् तं प्र वेद क उ तं चिकेत
यो अस्या हृदः कलशः सोमधानो अक्षितः ।
ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥

०८ हिङ्करिक्रती बृहती वयोधा

विश्वास-प्रस्तुतिः ...{Loading}...

हिङ्करिक्रती बृहती वयोधा
उच्चैर्घोषाभि याति या व्रता ।
त्रीन् घर्मान् अभि वावशाना
मिमाति मायुं पयते पयोभिः ॥

०९ याम् आपीनाम् उप

विश्वास-प्रस्तुतिः ...{Loading}...

याम् आपीनाम् उप सीदन्त्य् आपो
यां शक्वरा वृषभा यां स्वराजः ।
ते वर्षन्ति ते वर्षयन्ति (Bhatt. te varṣanti te varṣanti)
तद् विदे कामम् ऊर्जम् आपः ॥

१० स्तनयित्नुस् ते वाक्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तनयित्नुस् ते वाक् प्रजापते
वृषा शुष्मं क्षिपसि भूम्याम् अधि ।
अग्नेर् वातान् मधुकशा हि जज्ञे
मरुताम् उग्रा नप्तिः ॥