सर्वाष् टीकाः ...{Loading}...
०१ दिशश् चतस्रो ऽश्वतर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
दिशश् चतस्रो ऽश्वतर्यो देवरथस्य पुरोडाशाः (Bhatt. catasrośvataryo)
शफा अन्तरिक्षम् उद्धिः ॥ (Bhatt. udbhiḥ)
मूलम् ...{Loading}...
मूलम् (GR)
दिशश् चतस्रो ऽश्वतर्यो देवरथस्य पुरोडाशाः (Bhatt. catasrośvataryo)
शफा अन्तरिक्षम् उद्धिः ॥ (Bhatt. udbhiḥ)
सर्वाष् टीकाः ...{Loading}...
०२ द्यावापृथिवी पक्षसी ऋतवो
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावापृथिवी पक्षसी ऋतवो ऽभीशवो (Bhatt. ṛtavobhīśavo)
वाक् परिरथ्यम् ॥ (Bhatt. parirukthiyam)
मूलम् ...{Loading}...
मूलम् (GR)
द्यावापृथिवी पक्षसी ऋतवो ऽभीशवो (Bhatt. ṛtavobhīśavo)
वाक् परिरथ्यम् ॥ (Bhatt. parirukthiyam)
सर्वाष् टीकाः ...{Loading}...
०३ अहोरात्रे चक्रे मासा
विश्वास-प्रस्तुतिः ...{Loading}...
अहोरात्रे चक्रे मासा अराः (Bhatt. māsārā, but note crit. app.)
संवत्सरो अधिष्ठानम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहोरात्रे चक्रे मासा अराः (Bhatt. māsārā, but note crit. app.)
संवत्सरो अधिष्ठानम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ विराड् ईषाग्नी रथमुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
विराड् ईषाग्नी रथमुखम्
इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विराड् ईषाग्नी रथमुखम्
इन्द्रः सव्यष्ठाश् चन्द्रमाः सारथिः ॥
सर्वाष् टीकाः ...{Loading}...
०५ इतो जयेतो वि
विश्वास-प्रस्तुतिः ...{Loading}...
इतो जयेतो वि जयस्व
जय सं जय स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इतो जयेतो वि जयस्व
जय सं जय स्वाहा ॥